________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रोडपत्राणि।
३४ ४ पृष्ठे १५पक्की ‘एवायमर्थः'-दूत्यतः परं निवेश्यं । वस्तुतस्तु, उवर्त्तनं नखरोमच्छेदनं मेखलाया: स्टेसनञ्च हासनमुच्यते । कथं ज्ञायते?। “उदर्त्तनं नखच्छेदोरोमच्छेदनमेवच । संसनं मेखलायाश्च हासनानि विदुर्बुधाः” इति ग्टह्यासंग्रहवचनात्। एतदविद्यांसएव 'क्रामयित्वा'-दूति पठन्ति । तदश्रद्धेयम् ।
३५३पृष्ठे ३पंकी निवेश्यं । वस्तुतस्तु मन्त्रानादेशे व्याहृतयः प्रयोक्तव्याभवन्ति । कुतः ? । “यत्र मन्त्रान विद्यन्ते व्याहृतीस्तत्र योजयेत्”–दति रह्यासंग्रहवचनात् । चरुश्रपणादिकमेव वृष्णों कर्त्तव्यमिति तत्रैव ज्ञेयम् । तस्मात् व्याहतिभिरंशस्याभिमर्शनं मन्त्रेण नाभिदेशस्य, इत्यादरणीयम् ।
___ ३६ ६ पृष्ठे १ पंको 'मिद्धम् ) ।'-इत्यतः परं निवेश्यं । अथ वा । युग्मम्-इति च्छेदः । युग्ममुभयतः फलम् , तं पूर्व माहृतम्,
३६ ७ पृष्ठे १८ पंकी निवेश्यम् । तत्र ब्रूमः । यत्तावदुक्तम्, प्रथमएवोनयने तिस्रोदर्भपिचल्योव्या प्रियन्ते एवमुत्तरयोः, दूति, एतद्गृहीमः। यत् पुनरुक्तम्,-उन्नयमत्रित्वाद्दर्भपिचल्योपि नवैव सम्पद्यन्ते, इति, एतन्नानुजानीमः । किं कारणम् ? । मानाभावात् । 'भूरितिदर्भपिञ्जलीभिरेव प्रथम भुवरिति द्वितीयं खरिति हतीयम्'-इति वचनात् खलु तिमृणामेव
For Private and Personal Use Only