________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कोड़पत्राणि ।
२३७पृष्ठे १८ पंक्री ' प्रातर्हेमादिभ्यः' - इत्यतः परं निवेश्य । यत्र पुनश्चरुर्न क्रियते, तत्र ब्रह्मैव स्तरणकार्यं करोति, नत्वन्यत् परिस्तरणं करणीयम् । कुत: ? । " ब्रह्माणं स्तरणं विद्याचरुर्यत्र न कल्पितः " - दूति गृह्यासंग्रहवचनात् ।
२३८ पृष्ठे १२ पंत, 'इति' - इत्यतः परं निवेश्य । तमे परिधयोग्टह्याकर्मसु न करणीयाः । तथाच ग्टह्यासंग्रहः " परिधस्तु न कुर्वीत ह्याकर्मसु याज्ञिकः । उदकाञ्जयस्तिस्रस्ते वै परिधयः स्मृताः " - दूति ।
२३८ पृष्ठे २ पंक्ती, 'मन्यन्ते' - इत्यतः परं निवेश्य 1 सेयं विहितप्रतिषिद्धा प्रणीता ग्टह्याकसु नापकल्पयितव्या । कुतः ? | “विहितप्रतिषिद्धाञ्च प्रणीतां ने।पकल्पयेत्” - इति ग्टह्या संग्रहवचनार
२ ४१ पृष्ठे १ ८ पंक्री निवेश्यं ।
" एतत् सम्पूयनं नाम पश्चादुत्पवनं स्मृतम्” ।
२४३पृष्ठे ११ पंत्री, 'भट्टभाष्यम्' – इत्यतः परं निवेश्यं । गृह्यासंग्रहस्त्वाह । “ज्यानां सर्पिरादीनां संस्कारे विधिचोदिते । अनधिश्रयणं दभ्रः शेषाणां श्रयणं स्मृतम् - इति ।
For Private and Personal Use Only