________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ११ ]
पन्थाः । वंशादिनिर्मितं निवेशनं । दएका प्रचरिता। सानुचरविचरणं । ऋतुमत्यापि विवाहः । पत्युदक्षिणतः स्त्रियाउपवेशनं । रात्री स्त्रियाबलिहरणं । ग्टह्येऽना पत्न्याअपि होमः। बान्तशब्दस्य पुंसिव्यवहारः । ग्टहागतानां ऋत्विगादीनामईणं। विवाहकाले स्त्रियापि कस्यचित् मन्त्रस्य पाठः। पाणिग्रहणात् परं तस्मिन्नेव दिने बध्वा सह श्वरग्रहात् प्रस्थानं । वरस्य एकेनैव रथेन वरवध्वो: स्वग्रहगमनं । विवाहात् प्रभृति त्रिरात्रं वरबध्वोरक्षारलवणाशनं भूमौ सह शयनञ्च। पतिग्टहमागताया बध्वाधानडुहे चर्मण्टुपवेशनं । द्युतं प्रवृत्तं । वास्तुविद्या प्रचरिता। ज्योतिर्विद्या सुव्यवस्थिता। विवाहे सुराव्यवहाराऽपि गोभिलपुत्रवाक्यादवगम्यते । सोऽयमाचारोऽतीव प्राचीनति ग्रन्थोप्ययमतीव प्राचीनत्यवधार्यते ।
अपिच । वंशवाह्मणनामा याऽयं सामवेदस्याप्टमाब्राह्मणग्रन्थः, तत्र ब्रह्मणप्रारभ्य सामगाचार्याणामनुक्रमोऽस्ति। तत्र गोभिलस्योल्लेखोवनते। अतोमन्त्रब्राह्मणप्रचारात् परत: वंशब्राह्मणप्रचारा___ * गौड़ी पैठी च माध्वी च विज्ञेया त्रिविधा सुरा। पाणिकर्मणि गौड़ी स्यात् सत्या माध्वाधमा सुरा। (ग्टह्या० २ प्र० १६ श्लो०)। __+ नयनर्यमभूतेः कालववादय॑मभतिः कालववोभद्रशर्मणः कोशिकाद्भद्रशम्मी काशिकः पुष्पयशसादबजेः पुष्पयशाऔदवजिः शङ्कराद्गीतमात् शङ्करोगौतमायमराधाच्च गौतमात् पूघमित्राच गाभिलात् पूषमित्रोगोभिलोऽश्वमित्रानोभिलादश्वमित्रोगोभिलावरुणमित्रानोभिलाहरुणमित्रोगोभिलामूलमित्राद्गोभिलान्मलमित्रोगोभिलोवत्समित्रानोभिलादत्ममित्रोगोभिलागौग्गुलवीपुत्रागोभिलाद्गौग्गुलवीपुत्रोगोभिलारहदसाः पितुर्खहदसुभिलागोभिलादेव गोभिलोराधाच्च गौतमात् समानं परं समानं परं। (वंशब्राह्मण ३ प्र०)। + मन्त्रब्राह्मणोक्तानां मन्त्रणामत्र विनियोगस्य सूत्रणात् ।
For Private and Personal Use Only