________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्रीणि पुस्तकान्याहृतानि। श्राद्धकल्पपरिशिष्टस्यापि तान्येव । सन्ध्यासूत्रस्यैकमासियातिकसमाजस्थं नागराक्षरलिखितं नातिप्राचीनं परिशुद्धञ्च। द्वितीयं काशीतः क्रीतं तथाविधमेव नवीनं । हतीयं पूर्ववन्मद्रितमिति त्रीणि पुस्तकान्यहृतानि । खानसूत्रस्यैकं काशीतः क्रीतं नागराक्षरलिखितं नवीनं परिशुद्धप्रायञ्च । द्वितीयं पूर्ववन्मुद्रितमिति दे पुस्तके प्राहृते । नानसूत्रपरिशिष्टस्य तु पूर्ववन्मुद्रितमेकमेव पुस्तकमाहतमिति। अथैतेषां पुस्तकानामिह व्यवहतानि साङ्केतिकचिहानि,चिहं।
अर्थः । से प्रा.आसियातिकममितिस्थं प्राचीनपुस्तकं (ग्टह्यसूत्रस्य हतीयपुस्तक) मो० न०. " नवीनपुस्तकं । (टह्यसूत्रस्य चतुर्थपुस्तक) सोपु. " पुस्तकं । सो. भा०
ग्टह्यसूत्रस्य द्वितीयं पुस्तकं। का० की. . . काशीतः क्रीतं पुस्तकं । मु. . . मुद्रितपुस्तकं ।
तदन्त्र रह्यसूत्रं गोभिलप्रणीतमित्यत्र न संशयलेशोपि । ग्टह्यामंग्रहे* कर्मप्रदीपे चौ तथैवाभिधानात् । ग्टह्यासंग्रहस्तु गोभिलपत्रस्य कृतिरित्यपि तत एवाव गम्यते । परमत्रभवतोगोभिल
* पुनरुक्तमतिक्रान्तं यच्च सिंहाबलोकितं। .
गौभिले ये न टहन्ति न ते ज्ञास्यन्ति गौभिलं । (८०२ प्र०६४ स्लो०) + अथातोगोभिलोक्तानामन्येषाञ्चैव कर्मणां ।
अस्पष्टानां विधिं सम्यग्दर्शयिष्ये प्रदोपवत् । (क० १ प्र० १ ख ० १ लो०) | गोभिलाचार्यपत्रस्य योधीते संग्रहं पुमान् ।
सर्वकर्मखसंमः परां सिद्धिमवाप्यात । (ट० २ प्र० ६५ श्लो०)
For Private and Personal Use Only