________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.४४
श्राडकाल्पः।
[ का.]
खोकपरतया न तत्र पितामहादिपदप्रयोगः । केचितु, षष्ठेरव नित्यं तत्कार्यम्-इति कात्यायनवचनं पठन्तोपि नान्दीमुखाः पितरः प्रीयन्ताम्' इत्येतावन्मात्रेणाक्षय्योदकदानं इच्छन्ति । ये तु 'अक्षय्यमस्तु'-इत्यन्तं वाक्यमुच्चार्य 'नान्दीमुखाः पितरः प्रीयन्ताम्'-दूति वदन्ति । ते खल्वेकोद्दिष्टेऽपि तथैव वाक्यमुल्लिख्य 'उपतिष्ठताम्'इति किमिति न वदन्तीति प्रष्टव्याः। तुल्यं खल्वनयोः सूत्रणम्'उपतिष्ठतामित्यक्षय्यस्थाने'-इति, 'नान्दीमुखाः पितरः प्रीयन्तामित्यक्षय्य स्थाने'-इति च। तचैतद्दाक्यं वैकल्पिक मन्तव्यम् । कुतः ? । 'अक्षय्योदकदानञ्च'-इति च्छन्दोगपरिशिष्टवचनादव कर्माणि 'अक्षय्यमस्तु'-इत्यस्यापि प्राप्तेः। ___ अत्र किञ्चिदक्रव्यमस्ति । तत्र तावत्, नान्दोमुखाः पितरः,इति वचनात् नान्दीमुखानां पितॄणामत्र देवतात्वं गम्यते। तदेवं वैकृतादिधेरनुमानात् प्राकृतानां केवलपित्रादीनां देवतात्वमत्र निवतते । यथा चातुर्मास्येषु माकमेधे रतीये पर्वणि "अमयेऽनीकवते प्रातरष्टाकपालोमरुद्भ्यः सान्तपनेभ्योमध्यन्दिने चरुः मरुद्भ्यो ग्रहमेधिभ्यः मामां दुग्धे मायमोदनम्”-दूति प्रातमध्यन्दिने मायमित्यहः कालेषु दृष्टीनां समानानात्-यथा देवदत्तः प्रातरपूपान भक्षयति मध्यन्दिने विविधमन्नमनाति अपरान्हे मोदकान् खादति,इत्येकस्मिनहनि, इति गम्यते, तथाऽत्रापि गम्यते, इत्येकस्मिन्नहनि दृष्टीनामवगमात् सद्यस्कालता विकृतीनाममूषामिटीनामिति चोदकप्राप्तं दैयहकाल्यं वाध्यते, इति पञ्चमेऽध्याये सिद्धान्तितम्, तबादत्रापि बोद्धव्यम् । तथाचोक्तम्। "अपि वा क्रमकालसंयुक्ता मद्यः
For Private and Personal Use Only