________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[8 का.]
बाइकपः।
चमसस्येज्या विकारत्वम्, इह तु म तदत् किञ्चित्कारणमस्ति दध्यादीनां ब्राह्मणभोजनेऽप्यवश्यं प्राप्तौ। राजन्यवैश्यकढकज्योतिष्टोमे भक्षणं प्रतिपत्तिः, तत्र फलचममविधानात् यागावशिष्टस्य च ऋत्विजां भक्ष्यत्वात् यागेऽपि फलचममप्राप्तिरिति तु मीमांसानभिज्ञानां भ्रम एव । हविः-संस्कारार्थ खल्वेतद्भवणं न प्रतिपत्तिरित्यध्वरमीमांसायास्तृतीयेऽध्याये द्रष्टव्यम् । पिण्डदानन्तु,
"प्रागग्रेवथ दर्भेषु पाद्यमामन्त्रर पूर्ववत् । अपः चिपेनालदेशेऽवनेनिच्छेति निस्तिलाः। द्वितीयञ्च हतीयञ्च मध्यदेशानदेशयोः ।
मातामहप्रभृतींस्तु एतेषामेव वामतः” । इति कात्यायनोकप्रकारेणावनेनिज्य करणीयम्। एतेषामेव वामतः'इत्यभिधानादावाहितानां पित्रादीनामेव वामतो न कर्तुरिति । तदनेन पिपक्षास्तृतदर्भाणं दक्षिणतोमातामहपक्षदर्भास्तरणं कर्त्तव्यं भवति । एवं किल प्रदक्षिणोपचारत्वमुपपत्स्यते, इति ॥ ७ ॥
नान्दीमुखाः पितरः प्रीयन्तामित्यक्षय्यस्थाने ॥८॥
"उपतिष्ठतामित्यक्षय्यस्थाने"-इति वदर्णनीयम् । एवञ्च,
"अक्षय्योदकदानञ्च अर्घ्यदानवदिव्यते ।।
षष्ठेव नित्यं तत्कार्यं न चतुर्था कदाचन"। इति च्छन्दोगपरिशिष्टवचनात् षष्ठ्यन्तं पितुर्नामादिकमुल्लिख्य "नान्दीमुखाः पितरः प्रीयताम्" इत्युच्चार्य उदकं दद्यात् । एवं पितामहादिवपि । 'नान्दीमुखाः पितरः' इत्यत्र, पिपदस्य प्राप्तपित्त
For Private and Personal Use Only