________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४ का.]
श्राद्धकल्पः ।
यवैस्तिलार्थः॥ ५॥ तत्र तिलैयाऽर्थः प्रयोजनं क्रियते, सोऽत्र यवैः कर्त्तव्यः । तेन 'तिलोमि,' इति मन्त्रे, 'यवोमि,' इत्युहितव्यं भवति ॥ ५ ॥
सम्पन्नमिति तृप्तिप्रश्नः॥६॥ 'हप्ताः स्थ,' इति दप्तिप्रश्नस्थाने 'सम्पन्नम्'-इति वक्तव्यम् । तेच, 'सुसम्पन्नम्' इति ब्रूयुः । तथा च कात्यायनः ।
"सम्पन्नमिति 'हप्ताःस्थ' प्रश्नस्थाने विधीयते ।
सुसम्पन्नमिति प्रेत शेषमन्नं निवेदयेत्” । इति । केचिदत्र,
"मधु-मध्विति यस्तत्र त्रिर्जपोऽशितुमिच्छताम् ।
गायथनन्तरं सोऽत्र मधुमन्त्रविवर्जितः" । इति च्छन्दोगपरिशिष्टे मधुमन्त्रजपनिषेधात् मधुनो वजनमाहुः । तदसङ्गतम्। कस्मात् ।
___वशिष्ठाको विधिः कृत्स्नो द्रष्टव्योऽत्र निरामिषः" । इति छन्दोगपरिशिष्टे आमिषव्युदासेन वशिष्ठोक्तस्य कृत्स्नस्य विधेरतिदेशात् मधुनः प्राप्तेः । मधुमन्त्रजपनिषेधात् मधुनो निषेध,इत्यसङ्गतैषा कल्पना । प्रमाणभावात् । मधुमन्त्रजपनिषेधाच्च मधुनोऽस्तित्वावगतः । इतरथा मधुनोऽभावादेव मन्त्रापि तत्प्रकाशको निवर्त्यति किमित्यसौ निषिध्यते। ननु गुणस्य मन्त्रस्य वर्जनोपदेशादेव द्रव्यस्य वर्जनमिति नायमनर्थकोनिषेधः। नैतदस्ति । कुतः?। “गुणलोपे च मुख्यस्य"-इति सिद्धान्तविरोधात् । अथ,
20
AMULT.
। प्रमाणा
For Private and Personal Use Only