________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३ का.]
श्राइकल्पः।
१०१३
न्यायमूलं सूचम् । तत्रोद्देश्याना बहुत्वादर्थवत् पवित्रबहुत्वम् , अत्रउद्देश्यस्यैकतया न खल्वोऽस्तीति निवर्त्तते,-इति न्यायोऽत्र मूलम्। 'खयं कृता वेदिर्भवति' इति उद्धननखननपरिलेखनानि यथा निवर्तन्ते । सौर्य वा चरौ पेषणादीनि यथा लुप्यन्ते । तथा चोकम् ।
अपिचाभिधानसंस्कारद्रव्यमर्थे क्रियेत तादात्" इति । एककरणमाध्यं खन्वेकोद्दिष्टापूर्वमेककरणधर्मानेवाकाङ्क्षति, इत्येकमेव पवित्रमत्रप्रदिश्येत । सौर्यचरोरपूर्वस्यैककरणमाध्यतया, प्रकृतौ दर्शपर्णमामापूर्वस्य षट्करणमाध्यत्वेऽप्येकस्यैव करणस्य धास्तत्र प्रदिश्यन्ते,इति यथा।
वैकृतोवाऽयं विशेषोपदेशः स्यात् । सायं श्रुत्या पदार्थ प्रापयति, इति शीघ्रप्रवृत्तः चोदकं बाधते । चोदकेन हि विप्रकृयाधीतः पदार्थोऽन्वीयते, इति विलम्वेनासौ पदार्थानतिदिशति। यथा वाजपेये सप्तदशशरावनेवारचरोरुपदेशात् चोदकप्राप्ता मुष्टिर्निवर्तते। चथा वा चित्रायां तण्डुलानामुपदेशात् चोदकप्राप्ताव्रीहयोनिवर्तन्ते; --बैहा अत्रैहाश्च तण्डुलाउादातव्याः, इति। साद्यस्वे च 'खलेबाली यूपोभवति' इत्युपदेशात् चोदकप्राप्तः खादिरोनिवर्त्ततेखादिरी अखादिरी वा खलेबाली स्थात्,इति। तदत्रापि, 'एक पवित्रम्' इत्युपदेशात् प्राकृतं पविचबहुत्वं निवर्त्तते । किं कारणम् ? । प्रत्यक्षा हि श्रुतिः, परोक्षश्च चोदकः, इति । अतएव, -अयस्यैकत्वादेव पवित्रस्यैकत्वं प्राप्नोति, इत्यस्यापि पर्यनुयोगस्यानवकाशः। नचाचार्योऽयं स्यैकत्वं सूत्रयित्वा पवित्रस्यैकत्वं सूत्रयाञ्चकार । कात्यायनाहि तथा सूत्रयति । एतेन, तदृष्टा, ‘एको
For Private and Personal Use Only