SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ¿cc www.kobatirth.org श्राद्धकल्पः । Acharya Shri Kailassagarsuri Gyanmandir [२ का. ] विल्वप्रमाणाभवन्ति । न चैतत् शेषान्नानां प्रभूततरत्वे, निरवशेषेण शेषान्नेन पिण्डदानमित्यस्यां वर्णनायामुपपद्यते । 'दुष्टैः सहोपभुज्यताम्' – इत्यनुज्ञानाच्चैतदेवं प्रतिपत्तव्यम् । तस्मात् यत् किञ्चिदन्नव्यञ्जनादिकमवशिष्टं तस्मात् सर्व्वस्मादेव किञ्चित् किञ्चिङ्गृहीत्वा एकस्मिन् पात्रे कृत्वा, तेन पिण्डदानं कर्त्तव्यम्, इति सिद्धम् । तथाचान्वष्टक्यकर्मणि कात्यायनः । " यावदर्थमुपादाय हविषेोऽर्भकमर्भकम् । चरुणा सह सन्नीय पिण्डान् दातुमुपक्रमेत्” । इति । तस्मात्, –— श्रवशिष्टं मधुतिलादिकमपि पिण्डार्थं ग्रहीतव्यं भवति । ‘दर्भेषु’–इति वैकृतेाविशेषेोपदेशश्चादकप्राप्तां प्राकृतों कर्षू निवर्त्तयति । श्रन्यन्तु सव्वं प्राकृतमिहापि प्रवर्त्तते । 'दर्भेषु' - इति वचनात् दर्बोनिवृत्तिरित्यसङ्गतैषा कल्पना । श्राधाराः खल्विमेदभीः प्राकृतमाधारान्तरमेव निवर्त्तयन्ति न करणभूतामतिदेशागतां afafe | तस्मादवयवदत्रापि कर्मणि चोदकप्राप्तया दव पिण्डादातव्याः । त्रींस्त्रीन् - इति वीणा मातामहपक्षापेक्षया । तेन, “देवपू श्राद्धं कुर्वीत " - इति वचनात् देवेऽपि पिण्डदानं स्यादासनादिवत् - इति पर्य्यनुयोगोपि निरस्तः । " मातामहाना चैवम् ” - इति वचने त्यपि यदयं सूत्रकारस्त्रींस्त्रीनिति वीसामभिधत्ते, तद्बोधयति षडेवात्र पिण्डाभवन्ति, न पुनर्देवेऽपि पिण्डदातव्यः - इति । तथाच छन्दोगपरिशिष्टम् । For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy