________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२ का.]
श्राडकाल्पः।
तत्र, 'अन्नशेषः किं क्रियताम्' इति प्रश्यम् । इटैः सहोपभुज्यताम्' इति चानुज्ञातव्यम् । कस्मात् ? । खशाखाभेदे पठितत्वात् । तथाच च्छन्दोगापरसूत्रम् । “शेषमन्त्रमनुज्ञाप्यानशेषैः किं क्रियतामिष्टेः सहोपभुज्यतामिति" इति ॥ ॥ ३० ॥०॥ पितरोग्टह्यादयश्चेष्टाभवन्ति, इति प्राधान्यात् पिणामुपयोगं तावदाह,सर्वमन्त्रमेकचोइत्योच्छिष्टसमीपे दर्भेषु चौंस्त्रीन्
पिण्डानवनेनिज्य दद्यात् ॥ ३१ ॥ सर्वमनुज्ञापितं शेषमन्नं एकत्रैकस्मिन्पात्रे उद्धृत्य । 'एकता'इति पाठेऽपि मएवार्थः । उच्छिष्टममीपे दर्भेषु त्रीस्त्रीन् पिण्डान् दद्यात्। किं कृत्वा ? । अवनेनिज्य । अवनेजनं कृत्वा । अत्र, "दर्भेषु”इत्यनन्तरम्, “मधुमध्वित्यक्षनमीमदन्तेति जपित्वा"-इत्येवाधिकः पाठः क्वचिदौड़पुस्तके दृश्यते । नैवं पाश्चात्यपुस्तके पद्यते । महायशसाप्येतन्न पठितम् । समुच्चयरमिकोरघुनन्दनापि, “मधुवाता इति सक्त्रयं मधु मधु मधु च जपित्वा पितुर्नाम ग्टहीत्वा ग्टह्योक्रविधिना पिण्डं दद्यात्" इत्येतावन्मात्रमाह । ___ सर्वमिति द्रव्याभिप्रायेण वचनं न निरवशेषार्थम् । कथं ज्ञायते ?। “यो वा तेषां ब्राह्मणानामुछिएभाक् स्यात्”-दूत्यन्वष्टक्यकर्मणि ग्यकारेण शेषभोजनस्याप्युपदेशात् । न खल्वबाधेन सम्भवति शास्त्रार्थे, वचनम् इति कृत्वा सामान्यस्यापि शास्त्रस्य बाधः कल्पयितुमुचितः, -इति हि चमसिनां श्रेषभक्षाधिकरणे निर्णीतम् । पिण्डाश्चास्माकं
महा
For Private and Personal Use Only