________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
इच्छ
[२ का. ]
स्वधापदेन करणीयम् । ब्राह्मणाश्च - 'श्रमृतस्यापिधानमसि स्वाहा'
इति मन्त्रेण तदुदकं पिवेयुः ।
तदेवमपादत्त्वा 'मधुवात' मधुवाताइति त्र्यृचं 'मधु' त्रिबीरचयं जवा, तृप्ताः स्य,, – इति पृच्छति । कथं पुनरत्र त्र्युचलाभ: ? । "ढचवतानामादिग्रहणेन विधिरनादेशे ” - इति लाग्यायनसृचात् । तदीयश्च विधिगृह्येऽपि ग्रहीतव्योभवति । तदुक्तमग्निस्वामिना," तत्रापि (प ) एषएवविधिः कृत्स्नमन्त्रप्रयोगस्य " - इति । पुनःशब्दाच्च । यथा हि पूर्वं मधुवाताजपस्तथेदानीमपि - इत्येतत् पुनःशब्दस्य सामर्थ्यम् । पूर्व्वञ्च न केवलस्य मधुवाता इत्यस्य जपः, अपितु त्र्यस्यैव । तस्मादिदानीमपि त्र्वस्यैव जपः - इति सिध्यति । श्रजपच माययाः । विहितं केषाञ्चिदिदानीमपि गायचीजपः । सेोयमस्माकं नास्ति, — इति ज्ञापयितुं 'पुनर्मधुत्रातां मधुच त्रिर्जत्वा' - इत्याह । अनयोरेव पुनर्जपो न गायत्र्याश्रपि - इत्यर्थः ।
सायं तृप्तिप्रश्नोऽदृष्टार्थेन तृप्यवगमार्थः । पूर्वं खल्वियमवगता । स खल्वयमदृष्टार्थइति कुशमयब्राह्मणपक्षेप करणीयेो भवति । रघुनन्दनस्त्वेतदबुद्धा, –'कुशमयब्राह्मणपक्षे तृप्तिमनोनास्त्ययेोग्यत्वात्'इत्याह । 'टप्तिस्तावत् सर्व्वसाधारणी सा सर्व्वान् प्रति प्रष्टव्या'इति ब्रुवाणोमहायशाश्रप्यदृष्टार्थतामस्य तावन्न वेद । यावत् “प्रश्नेषु पंक्तिमूर्द्धन्यं पृच्छति सर्व्वान् वा " - इति सूत्रमपि न स्मरति ॥ ० ॥
॥ २८ ॥ ॥
तृप्ताःस्म इत्युक्ते शेषमन्नमनुज्ञाप्य ॥ ३० ॥ ऋजुत्तरार्थः । कथं पुनरिदमनुज्ञापनं भवति, तदेव परंवकुमवशिष्यते ।
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्ध कल्पः ।
For Private and Personal Use Only
-