________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२ का.]
कथं ज्ञायते ?। 'असावेतत्तेऽनम्'-दूति दर्शनात् । 'गोत्रं खरातम्'-दूति, 'स्वधाकारः पितृणाम्' इति चैवमादिवचनात् । ये चात्र त्वाम्, इति मन्त्रस्यात्रोपदेशाभावाच्च । अादिविशेषेषु तन्त्रतानिषेधेन च पित्रादीनां त्रयाणं युगपदेव करणीयोभवति । तत्र, 'विश्वेदेवाददमन्नं यद्दत्तं यच्च दास्यामि तत्तृप्तिपर्यन्तं तत्मा ते वाहा'-इत्यादिकं त्यागवाक्यं महायशसा लिखितम् । इदमन्नं परिविष्ठं परिवेक्ष्यमाणञ्चादप्तेः' इति विज्ञानेश्वरोप्याह। नैतत् न्याय्यम् । 'असावेतत्ते'-इति सर्वत्रास्मच्छास्त्रे त्यागप्रकारसूत्रणादत्रापि तावन्मात्रस्यैव वकुमुचितत्वात् । दास्यमानान्यपि ह्यनानि बुड्या मनिष्कृयतच्छब्देन निर्देषु शक्यन्ते । कथं भविय्यदन्नमिदानी व्यक्तुं शक्यते ?। शक्यते, इति पश्यामः । न हि दानमिदं येन 'तादानमफलम्'-दूति वचनं विरुध्येत। यागोऽयमिति एवोचाम। यागे च भविष्यन्तीनामपि समिधा त्यागोदृश्यते। अपिच। भवदेवाबमिह त्यज्यते, प्रतिपत्तिरेव परं भविष्यन्ती, इत्यदोषः ॥०॥ २३॥०॥
सकृत् सकृदपादत्त्वा ॥ २४॥
ब्राह्मणानां इस्तेषु देवादिक्रमेण सकृत् सकृदुदकं दत्त्वा । इदचोदकदानं भोजनात् पूर्वमापोशानार्थम् । कथं ज्ञायते ? । 'प्रश्नत्सु'इति वक्ष्यमाणसूत्रेणाशनममीषां तावगम्यते । अशनञ्चापोशानं कृत्वैव शिष्टाः कुर्वन्ति, इति। __ "दत्त्वाऽऽपोशानमामीनः सावित्री बिर्जपेदथ ।
मधुवाता इति चं मध्वित्यन्तेन भोजयेत्” ।
For Private and Personal Use Only