________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०
त्राद्धकल्पः ।
[२ का.]
इति च स्मृत्यन्तरम् । तदिदमुदकदानं संबोधनविभक्त्या गोत्रादिकमुल्लिख्य स्खधाकारेण करणीयम् । कुतः ? । 'गोत्रं खरान्तम्'इति वचनात् । 'खधाकारः पितृणाम्' इति वचनाच्च । ब्राह्मणाच, 'अटतस्योपस्तरणममि स्वाहा' इति मन्त्रणपोशानं कुर्युः ॥ ॥०॥ २४ ॥०॥ मधुवाता इति तचं जपित्वा मधु च विवाऽनत्सु
जपेत् ॥२५॥ बचम्, इति, “ऋचि रुत्तरपदादिलोपश्च छन्दसि"-दति सिद्धं भवति । 'छन्दोवत् सूत्राणि कवयः कुर्वन्ति'-इति ह्यभियुक्तानां समयः । तथाच, मधुवाता-दूति ऋत्रयं जपित्वा, मधु-इति च वारत्रयं जवा, अश्नत्सु ब्राह्मणेषु वक्ष्यमाणं जपेत् । प्रश्नत्सु, दूति वचनादशनसमकालत्वं जपस्य । मोऽयं मधुमन्त्रजपोगायत्रीजपादनन्तरं करणीयः । कथं ज्ञायते ?।
"मधुमधिति यस्तत्र निर्जपोऽशितुमिच्छताम् ।
गायत्र्यनन्तरं, सोऽत्र मधुमन्त्रविवर्जितः" । इति च्छन्दोगपरिशिष्टवचनेनात्र तथा प्रतीतेः । 'गायत्री मधुवाताञ्च जपित्वा'-इति गौडीयपाठे व्यक्तएवायमर्थः ॥०॥ २५ ॥०॥ अश्नत्सु जपेत्, इत्युक्रम् । किं जपेत् ? । उच्यते,व्याहृतिपूर्वी सावित्रों तस्याञ्चैव गायचं पिचमाञ्च
सहितां माधुच्छन्दसीश्च ॥ २६ ॥ जपेत्। व्याहतयोभूराद्यास्तिस्रः। ताः पूर्वाः यस्याः, तां सावित्रीम् ।
For Private and Personal Use Only