________________
Shri Mahavir Jain Aradhana Kendra
[२ का.
J
www.kobatirth.org
श्रद्धवाल्पः ।
Acharya Shri Kailassagarsuri Gyanmandir
६५६
,
लोकं पृथक् करणम्” इति । तदप्यमङ्गतम् । 'पिटपात्रे' - इति तावदस्माकं सूत्रपाठेोन भवति । 'प्रथमे पाचे' - इति खल्वच भवान् सूत्रकारः पठति । सेोऽप्येवमेव सूत्रमिदं पपाठ । 'प्रथमेपात्रे पिटपाचे' - दूति व्याचक्रे च । स खल्वेवं सूत्रं लिखन् व्याकुव्च, कथं पुनरन्यथा लिखति, इति न खल्बधिगच्छामि । संस्रवान्, - इति बहुवचनमपि पात्रत्रयमंस्त्रवपरतया नानुपपन्नम् । तथाच, समवनयनं पाचचयसंस्त्रवानामेव, प्रथमपाचन्तु तस्याधारः, - इति न किञ्चिदनुचितम् । अथ, 'प्रथमे पात्रे संस्त्रवान् समवनीय' - इत्युक्ते प्रथमपात्रातिरिक्तसंस्त्रवानामेव समवनयनं गम्यते ? । गम्यमानोऽप्ययमर्थे। मिथ्या - इति ब्रूमः । कस्मात् ? । श्रस्यामवगतौ प्रमाणविशेषस्याभावात्। यथा, "यस्य पर्णमयी जुहर्भवति न स पापश्लोकं स्टोति” – इत्यत्र, पालाभ्यां जुहां जातायां ततएव तत् फलं भवति इति जायमानमपि विज्ञानमप्रमाणमूलत्वान्मिथ्या विज्ञानम्, - इति चतुर्थाध्याये सिद्धान्तितम् । तद्वदचाप्यवगन्तव्यम् । अशक्यत्वाच्च । न खलु प्रथमपात्र संस्त्रवेणासमवनीय पाचदयसंस्त्रवौशक्यौ समवनेतुम् । किं कारणम् ? | पात्रदयसंस्त्रवावपि हि प्रथमे पात्रे निःक्षेप्तव्ये । योहि प्रथमे पात्र पात्रद्वयमंसवौ समवनयति, समवनयत्यसौ पात्रत्रयसंस्त्रवानवश्यम् । अपरिहार्य्यत्वात् । पितृत्वेन षडुपस्थितिसम्भवेऽपि, 'मातामहानाञ्चैवम्' – इति वचनागतं पृथक् करणं न शक्यते वारयितुम् । श्रावाहनवत् दूत्यपि नेोदाहरणम् । श्रावाहनेऽपि पृथक्करणस्योक्तत्वात् । सेोऽयं स्वयमेवावाहने सदनुष्ठानं वर्णयति, स्वयमेव च तत् दृष्टान्तयति इति किमत्र ब्रूमः
1
For Private and Personal Use Only