________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८
बाडकल्पः।
[२ का.]
अधोभूमावेव न्युज करोति, न कुशपरि, इत्यभिप्रायेणार्थ वत्त्वोपपत्तेः । केचित् किल भूमौ तिलकुशान् निःक्षिण्य तेषामुपरि न्युज कुर्वन्ति । 'अधः' इति कुर्वन् तत् नानुजानाति । "दक्षिणायकुशस्तम्बं भूमौ निधाय तस्योपरि * * तत् पात्रं न्यजमधोमुखं करोति" इति व्याकुळणे विज्ञानेश्वरोऽविज्ञानवानपि पिधानं नोवाच । रघुनन्दनस्तु छन्दोगोऽपि, 'याज्ञवल्क्येन सत् पात्रस्थाधःस्थत्वाभिधानात् पात्रान्तरेण पिधानमाक्षिप्तम्' इति तदुपजीव्यशलपाण्युतमेवोनवान् । तदश्रद्धेयम् । यदि नाम याज्ञवस्क्यीये पिधानमाक्षिप्येतापि, तावता कथमस्मदीयेऽपि प्रयोगे तत् शक्यं कल्पयितुम् । नह्ययमनारम्भविधिः । न वा अम्मत्प्रयोगममावुपदिशति । काण्डानुसयोहि कियाननेनोपदिष्टः । पदार्थानमयश्चात्र भवतः सुत्रकारस्याभिप्रेतः, इत्यवाचाम । “प्रथमे पात्रे संसवान् समयनीय पित्तभ्यः स्थानमसीति पात्रं न्युज करोति" इति कातीयेऽपि कल्ये न्युनीकरणमेवोपदिष्टं न पिधानम्। तदेवम्,-पिधानपने न न्युजीकरणम्, न्युनीकरणपक्षे च न पिधानम्, इति तत्रभवताषीनां समयः । निबन्धारएव केचिदत्रापरितुष्यन्तः प्रयोगान्तरविशेषान् प्रयोगान्तरे निवेशयन्ति ।।
थच्चापरमुक्तं तत्त्वकारेण,-"गोभिलसूत्र, पिल्पात्रे इत्यभिधानात् , संसवान्, इति बहुवचनात् , मन्ने पिबभ्यति पिनत्वेन,
"श्रावृतास्तत्र तिष्ठन्ति पितरः शौनकोऽब्रवीत्” । इत्याश्वलायनग्रह्यपरिशिष्टवचनेऽपि पिटत्वेन षडुपस्थितेरावाइनवत् पस्थितिमुद्दिश्य मदेव न्यु बीकरणम्, न तु मातामहानां मैथि
For Private and Personal Use Only