________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धकल्पः ।
[ २ का. ]
मूर्द्धमुखावस्थितं न्युजमधोमुखं करोति – इति प्रलपति । एवम्, -
-
"पैतृकं प्रथमं पात्रं तत्र पैतामहं न्यसेत् । प्रपितामहं ततोन्यस्य नोद्धरेन्न च चालयेत् । स्पृष्टमुद्धृतमन्यच नीतमुद्दाटितन्तथा ।
पात्रं दृष्ट्वा ब्रजन्त्याशु पितरस्तं शपन्ति च । इति यमोक्रेऽपि कल्पे नास्त्येव न्युब्जीकरणम् । पिढपाचे पितामह प्रपितामहपात्रयोर्न्यमानन्तरमेव स्पर्शस्योद्धरणस्यान्यत्र नयनस्य चालनस्य च निषेधात् । न खल्वन्तरेण स्पर्शमुद्धरणं चालनञ्च शक्यं न्युआं कर्त्तुम् । रघुनन्दनस्त्वाज्ञापयति, – 'यमवचनेन पितामह प्रपितामहपात्रद्वयपिधानमुक्का वचनान्तरात् न्युजीकृतस्य तत्पात्रस्य उद्धरणादिनिषेध उक्तः - इति । यदपि -
“पितृभ्यः स्थानमसीति न्युजं पात्रं करेरात्यधः" | इति याज्ञवख्करस्मरणम् । तदपि तदुक्तप्रयोगविषयम् । तस्यापि, पात्रमधेोभूमौ न्युज करोतीत्ययमर्थ: । 'अधः शायी' - इत्यादी यथा । न पुनरधःस्थितं पात्रं न्युजं करोति, - इत्यर्थः । येनापि - धानमनेनाचिप्येत । नाधः पदमधः स्थितं शक्नोति वक्तुम् । तत्रास्य सामर्थ्यविरहात् । कथमन्यथा, 'अधः शायी' - इत्यादावप्यपिधानं नाक्षिष्येत । तस्मात्,–'अधः स्थितं पाचं न्युज' करोति, — इत्यन्वयानुपपत्त्या पिधानमचाक्षिप्यते, अन्यथा श्रधः पदवैयर्थ्यापत्तेः - इति ब्रुवाणः शूलहस्तापि परस्तोभवति । अधोभूमावित्यर्थतयाऽन्यथोपपत्तेराक्षेपायोगाच्च । यदप्युक्तम्, 'अधोभूमावितिकल्पतरुव्याख्यानमयुक्त साङ्गप्रधानार्थतया वेदैः प्राप्तत्वात् ' - इति । तदेवायुक्तम् ।
For Private and Personal Use Only
६५७