________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२ का.]
श्राडकल्पः।
श्राद्धकल्पः ।
वा?-इति विचारणीयम् । यवानाम्-इति ब्रूमः । कुतः ? । यतः,
"मदा परिचरेद्भक्त्या पिढनप्यच दैववत्" । रति कात्यायनेन वृद्धिश्राद्धे पिहां देववत् परिचरणमुकम् । “यवैस्तिलार्थः" इत्यनेन वृद्धिश्राद्धे यवैस्तिलार्थः करणीयः, इति सूत्रकारोऽप्युपदेक्ष्यति । अस्मात् कारणादवगच्छामः,-पिवणं योऽर्थस्तिस्लैः क्रियते, देवानां सेोऽर्थायवैः करणीयः, इति । अपरे पुनरेतदविद्वांसः सूत्रञ्चेदमपठन्तः,-दैवेऽपि पात्र तिलानावपन्ति । ॥०॥ ८ ॥॥
पितृनेकैकस्मिन्नेव तिलानावपति,-तिलोऽसि सोमदेवत्योगासवोदेवनिर्मितः प्रत्नमद्भिः पृक्तः वधया पितॄन् लोकान् प्रीणाहि नः स्वाहेति ॥
पिढन्, इति व्यत्ययात् षष्ठ्यर्थे द्वितीया । पितृणमेककस्मिन्नेव पाचे, इत्यर्थः । पिढन् उद्दिश्य, इति वा वर्णनीयम् । केचित् 'पिहन्' इति न पठन्ति । आह । एकैकस्मिन् , इत्यनुवर्मियते, किमर्थं पुनर्निर्दिश्यते ? । उच्यते । तिलावपनमन्त्रे बहुवचनान्तपिटपदश्रवणात् मक्वन्मन्त्रपाठेन एकैकस्मिन् पाचे तिलवयनं कश्चिदाशपोत, नन्माप्रशाङ्गीदित्येतदर्थं पुनरिह निर्देशः ॥ ॥ १ ॥॥
For Private and Personal Use Only