________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माइकल्यः।
[२ का.]
"यवैरन्ववकी-थ भाजने सपवित्रके"। इति याज्ञवल्कादि स्मृतिम्चेकवचनोपदेशात्, इति चेत् । किमत्र भवतः सूत्रकारस्थ 'एकैकस्मिन्'-इति वीमां न पश्यसि ।। याज्ञवल्कास्तु नास्मत्प्रयोगस्योपदेष्टा । तथापि तवचनम्थमेकवचनं दृष्ट्वा पात्रमेकं निश्चिनोषि । अस्मत्सूत्रकारोकां वीणां पश्यन्नपि तत्र सन्देक्षि । सेयं पितरमुपेक्ष्य श्वशरे गाढ़ा भक्तिः । अव्यवस्था तर्हि प्राप्नोति? न खलु ज्ञायते,-कियत्सु पात्रेय्वेषा वीमा विश्रमिव्यति, -इति । एवन्तहि सामर्थ्याड्यवस्था भविष्यति । पात्रे खल्वेकस्मिन् अचरितार्था वीसा पात्रद्वयं कल्पयिष्यति, इति । ननु त्रिचतुरादोन्यपि शक्नोति कल्पयितुम् ? । शक्नोति । द्वयोः कृतार्थत्वात्तु न कल्पयति । या हि वीमा त्रिचतुरादीनि पात्राणि कल्पयति,कल्पयत्यसौ दे अपि पात्रे। कल्पयति चेत् , तत्र चरितार्थी सती नाधिककल्पनायै भवति, इति। अथ, शास्त्रान्तरदर्शनं विना न ते परितोषः, दृश्यतां तदपि । यथा मत्स्यपुराणम् ।
"विश्वान् देवान् यवैः पुष्पैरन्यासनपूर्वकम् । पूरयेत् पात्रयुग्मन्तु स्थाप्य दर्भपवित्र के ।
शन्नोदेवीत्यपः कुर्यात् यवोऽसीति यवांस्तथा" । इति । पुरूरवामाद्रवोरभयत्वादर्घाभयत्वं प्रीत्यतिशयार्थम्,इति शूलपाणि: । विश्वदेवस्याने अर्थ पात्रमेकं देवा, इति मदनपारिजातः ।
केचित् इदं सूत्रम् , उत्तरसूत्रे 'पिहन्' इति च, न पठन्ति । तेषां देवेऽपि पात्रे उत्तरसूचानमारात् तिलानामावपनं स्यात्, यवानां
For Private and Personal Use Only