________________
Shri Mahavir Jain Aradhana Kendra
३
www.kobatirth.org
श्राद्धकल्पः ।
Acharya Shri Kailassagarsuri Gyanmandir
,
श्रावाहयेत्यनुज्ञाता विश्वेदेवास श्रागत शृणुताम इम हवमेदं वर्हिर्निषीदत, विश्वेदेवाः शृणुतेमहम्मे ये अन्तरीक्षे ये उपद्यविष्ठ ये ि जिह्वा उतवा यजचा सद्यास्मिन वर्हिषि मादयध्वम्, ओषधयः संवदन्ते सेोमेन सह राज्ञा यस्मै कृणोति ब्राह्मणस्तं राजन् पारयामसीति ॥ ३ ॥
[२ का. ]
श्रावाहय – इति ब्राह्मणैरनुज्ञातः कृतानुज्ञः कर्त्ता, विश्वेदेवासः,— इत्यादिभिस्त्रिभिर्मन्त्रैः, 'आवाहयेत्' - इति सूत्रशेषः । तत्र खल्वाद्यौ हो मन्त्रावावाहनप्रकाशनसामार्थ्या दावाहने समवेतार्थवेव, ढतोयस्त्वसमवेतार्थतया सर्व्वथैवादृष्टार्थः । यद्यपि, पूर्व्वमादत्तानां यवानां विनियोगविशेषोन सूत्रितः, तथापि इदानों तैरन्ववकिरणं करणीयम् । कृतार्थः खल्विमे यवाः श्रवश्यं केनचित् प्रकारेण त्यक्तव्याः । तच्चेत्थं कर्त्तव्यम् । किं कारणम् ? । पित्रावाहने खल्वावाहनात् परतस्तिलैरन्ववकिरणं स्रुत्रयिष्यति । तदत्रापि तथैव वर्णयितुं युक्रम्, - इति । स्मृतिष्वप्येवं पश्यामः । तथाच याज्ञवल्काः । "यवैरन्ववकीर्य्यीथ भाजने सपवित्रके” ।
इत्यादि बहुलम् । यवैरन्यव किरणश्चेदं मन्त्रस्यानुपदेशादमन्त्रकं करणीयम् इति पितृदयितापिढभक्तिमहायशः प्रभृतयः । यवोऽसीति
मन्त्रेण - इति कल्पतरुकृत्य प्रदीपादयः । श्रच केचित् शाय्यायनीयं कात्यायनश्राद्धसूत्रञ्च पश्यन्तः, विश्वेदेवास:, - इति प्रथममन्त्रेणा
For Private and Personal Use Only