SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२का.] श्राद्धकल्पा दानेऽपि संबोधनविभत्तया वाक्यरचना प्राप्नोति?। सत्यं प्राप्नोति, 'पिढभ्यति दत्तेषु'-इति कात्यायनीयविशेषवचनानुरोधात्तु नैवं क्रियते । न हि सामान्यवचनव्यपाश्रयेण विशेषवचनमुपरोद्धव्यं भवति । यदाहवनीयादौ हि सामान्यस्य विशेषपरत्वमुक्तम् । न सामान्यव्यपाश्रयेण विशेषस्योपरोधः। ‘पदार्थान्तरमाकाङ्क्षविशेषमपहाय तदितरत्र सामान्यमन्वेति'-इति भवानेवाह । अपिच । स्नानसूत्रपरिशिष्टकारः खल्वासनादौ संबोधनविभकि नोपदिदेभ, किन्वादावेव । कथं ज्ञायते ? । “शर्मनादिके कार्ये शमा तर्पणकर्मणि । शर्मणोऽक्षय्यकाले तु कर्ता एवं न मुह्यति" । इति तत्परवचने तेनैव सुव्यकमस्यार्थस्योपदेशात् । इत्यस्तु किं विस्तरेण ॥०॥ १ ॥०॥ यवानादायोङ्कारं कृत्वा विश्वान देवानावाहयिष्य इति पृच्छति ॥२॥ घवानक्षतान् दक्षहस्तेनादाय । कुतः ? । "कोपदिश्यते यत्र कर्तुरङ्ग न चोच्यते । दक्षिणस्तव विज्ञेयः कर्मणां पारगः करः” । इति छन्दोगपरिशिष्टवचनात् । एवमन्यत्रापि । निगदव्याख्यातमन्यत् । ॐकारश्चात्र सन्ततः करणीयः । तथाच ग्टह्यासंग्रहः । "मन्ततः प्रणवः कार्यः पित्यज्ञेषु ब्राह्मणैः । उपांशकरणञ्चापि सह की ममखरैः”। इति ॥ ॥ २ ॥ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy