________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३
श्राद्धकल्पः।
[२ का.]
ऽयम् । विहितं केषाञ्चित् चतुर्था अक्षय्योदकदानम् । तदिह प्रतिषिध्यते । तथाच ब्राह्मेर पुराणे ।
“नान्दीमुखेभ्यश्चाक्षय्यं पिटभ्यद्दमस्विति” । इति । तथा चोकम्। “परोनित्यानुवादः स्यात्" इति । “विहितप्रतिषेधो वा” इति च । एवकारेणैव तड्यावच्छिद्यते, इति चेत्, तदेवैतेन दर्शयति । “तमेव विदित्वा अतिमृत्युमेति नान्यः पन्था विद्यते अनाय” इति, "महेश्वरस्त्यम्बकएव नापरः" इति चैवमादिवत् । प्रथाक्षयोदकदानेऽपि ये चात्रवेति मन्त्रस्य प्रसङ्ग, तस्यैव च 'न चतुर्था' इत्यनेन निषेधं विना न तुष्यसि । तई 'अर्घ्यदानवत'-दूत्यतिदेशेन तत्र मन्त्रस्य प्रसङ्गः तस्यैवच निषेधः,इति सन्तुष्यताम् । श्रासनादिदानेऽप्यनेन वचनेन समन्त्रः कथं ज्ञाप्यते,-इति न खल्वधिगच्छामि ।।
अथ, मा तावत् बौधायनवचनेनासनदानादौ मन्त्रः प्रमन्नि, च्छन्दोगपरिशिष्टवचनेनचासौ मा विज्ञापि, तथापि भूयःसु प्रदेशेषु गोभिलोयं विभिव्योपदे प्रदर्शकमभ्युपगम्य येवल्येषु स मन्त्रोनापदिष्टः, तेव्वपि स कल्पनीयः, इति ब्रवीमि, इति चेत् । निरङ्कुशवात्ते तुण्डस्यैवं ब्रवीषि, न तु प्रमाणेपेतं ब्रवीषि। परिशिष्टकारः खल्वस्माकं दर्भासनदाने चतुर्थन्नं वाक्यमुपदिशति, वन्तु कल्पनारमिकस्तत्रापि येचात्रत्वेतिमन्त्र कल्पयसि, तत् किमत्र ब्रूमः । ननु,
"सर्वत्रैव पितः प्रोक्तं पिता तर्पणकर्मणि ।
पितुरक्षय्यकाले च की एवं न मुह्यति” । इति स्नानसूत्रपरिशिष्टवचने 'सर्वच' ग्रहणेन व्याप्यवगमात् श्रामन
For Private and Personal Use Only