________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२ का.
श्राद्धकलाः।
१३५
“बहुनामेकधर्माणामेकस्यापि यच्यते ।
सर्वेषामेव तत् कुर्यादेकरूपाहि ते स्मृताः” । इति बौधायनोकाकाङ्क्षया प्रसक्तः, इति। तदप्ययनम् । कस्मात् ? । यम्माबहूनां लब्धात्मनामेकं सिद्धवदनूद्य यत्र यत् किञ्चिदुच्यते, तत्र तथाविधानां सर्वेषामेव तद्भवतीत्यर्थीबौधायनवचनस्य । न खचत्र बहनां लब्धात्मनामेकं सिद्धवदनूद्य येचात्रवेतिमन्त्रोविधीयते, किन्तु येचात्रत्वेतिमन्त्रविशिष्टमेव तत्तदङ्ग विशिव्य विधीयते । तच्च तथा विहितं मदहनामेकं भवति, इति नात्र बौधायनवचनस्यावसरः । यापरमुकम्,
"अक्षय्योदकदानञ्च अयंदानवदिव्यते ।
षट्य व नित्यं तत् कुर्य्यानचतुर्था कदाचन" । इति च्छन्दोगपरिशिष्टवचनेनापि तथा ज्ञाप्यते । न चतुर्था,-इति तस्मै ते इत्यन्तस्य निषेधः । षष्ठ्यव, इत्यनेन गोत्रसंबन्धनान्नी षष्ट्यन्तताप्रतीतेः, इति । तदपि न सुन्दरम् । वचनस्य तथार्थवेप्रमाणाभावात् । षष्ठ्यैव इत्यनेन गोत्रसंबन्धनाम्नां षष्ठ्यन्तताप्रतीतेश्च । येचाचवेतिमन्त्रोहि संबोध्यमानविषयएव भवितुमर्हति, न सर्वत्र । कथं ज्ञायते ? । ते, इति युष्मदः संबोध्यमानार्थ वाचितया षष्ठ्यन्तस्थलेऽप्रमतः। भवानपि नात्र विप्रतिपद्यते । सोऽयं भवदीयएव वाणोभवन्तं प्रहरति । आह । न चतुर्था कदाचन,-इति तर्हि वचनमनर्थकं स्यात् । षष्ठेयव, इत्यनेनैव सिद्धेः । नैषदोषः। यदेव सिद्धं तदेवाचानूद्यते सुखावबोधार्थम् । परेषां वा मतमनेन प्रतिषिध्यते । तस्मात् नित्यानुवादोविहितप्रतिषेधोवा
For Private and Personal Use Only