________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२ का.]
श्राद्धकल्यः।
६३३
"पिटभ्यति दत्तेषु उपवेश्य कुशेषु तान् ।
गोत्रनामभिरामन्य पिढनयं प्रदापयेत्” । ईति च । तथा व्यासः ।
"चतुर्थी चासने नित्यं सङ्कल्पे च विधीयते ।
प्रथमा तर्पणे प्रोक्ता संबुद्धिमपरे जगुः” । इति। तदिदं वचनमस्माकमपि भवति । कथं ज्ञायते ? । अस्मत् परिशिष्टकता कात्यायनेनैतस्थार्थस्य सुस्पष्टमुपदेशात् । 'संबुद्धिमपरे' -इत्यभिधानाच्च । तर्पणे हि संबुद्धिरन्येषां भवति । अस्माकन्तु प्रथमैव तत्र प्रयुज्यते । 'गोत्रस्तु तर्पणे प्रोक्नः' इति गोभिलीयवचनात् ।
तदेवम् , पितभ्यः, इति दत्तेषु कुशेषु, इत्यभिधाय,गोत्रनामभिः पिहनामन्त्य अर्थं दद्यादिति ब्रुवाण: कात्यायनः कुशदाने पितृणं गोत्रनामभिरामन्त्रणं नानुजानाति, इत्यवगच्छामः । 'पिटभ्यति दत्तेषु' इति च 'इति' करणेन सुव्यकमेवमुपदेशात् ।
"आसनावाहने पाये अन्नदाने तथैवच ।
अक्षय्ये पिण्डदाने च षट्सु नामादि कीर्तयेत्” । इति श्लोकसंग्रहकारवाक्यमस्मतप्रयोगव्यतिरिक्तविषयम्। कुतः? । अस्मत्परिशिष्टविरोधात् । षणामन्यत्राप्यादावस्माकं नामादिकीर्तनस्योपदेशाच्च । यत्तु,
"उपवेश्य कुशान् दद्यादृजुनैव हि पाणिना" । इत्युकप्रकारेण पित्भ्योदत्तेषु कुशेषु,-इति नारायणोपाध्यायवर्णनम्। तदमङ्गतम् । यथाश्रुतार्थपरित्यागे मानाभावात्। व्यवहित
For Private and Personal Use Only