________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२६
श्राद्धकल्पः।
[१ का.]
वेदेषु स्वस्ववेदिनामेवविजां कभीपदिष्टम् न सर्वेषाम् । सर्ववेदिभिश्वविग्भिर्यज्ञोनिर्वहति, न तावन्मात्रैः, इत्यस्ति विशेषः । ग्टह्याद्युके तु प्रयोगे नैषविशेषोऽस्ति । प्रत्यक्षथात्र परिशिष्टकाराणं निषेधः, -'ऊनोवाऽप्यतिरिक्तोवा'-इति, 'अक्रिया त्रिविधा'-इति चैवमादिः । अथवा । यदात्मनस्तन्त्रेषु नोक्कमेव, तदेव पारतन्त्रिक कर्त्तयमित्युपदिशति, न पुनः स्वशास्त्रोक्तस्य प्रयोगस्यान्तराऽन्तरा परोक्तस्य विशेषस्याभिनिवेशस्तस्यार्थः । वचनान्तरेण सुव्यनमस्य निषेधनात् । सामान्याश्रयाणं विशेषाणामप्यभिनिवेशोऽनारभ्याधीतानामेव न प्रयोगान्तरोकानाम् । तथा चोकम् ।
"प्रयोगः सूत्रकारोकोन समुच्चयमहति ।
समुच्चये यतस्तस्य न निष्पत्ति च क्रमः” । इति । तथाच नीलाम्बरोपाध्यायतिं ग्टह्यपरिशिष्टम् ।
"प्रयोगशास्त्रं ग्टह्यादि न समुच्चीयते परैः । प्रयोगशास्त्र ताहानादनारम्भविधानतः । वहल्यं वा टोतं यस्य कर्मा प्रकीर्तितम् । तस्य तावति शा वार्य कृते सर्वः कृताभवेत् । श्रौतेषु सर्वशाखोतं सर्वस्यैव यथोचितम् ।
स्मात साधारणं तेषु ग्राह्यं श्रौतेषु कर्मसु” । इति । तदिदं वचनम्, प्रयोगशास्त्रं ग्टह्यादि, अनारम्भविधानतः परैन समुच्चीयते, इति वदत् , आरभ्याधीतैः सामान्यशास्त्रोतः परशास्त्रोकैश्च समुच्चयं वारयति । ये पुनरनारभ्याधीताः सामन्यधमाः स्मर्यन्ते, तैस्तु समुच्चयमनुजानाति । तम्मात् , परिशिष्टोकाइव
For Private and Personal Use Only