________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१ का.]
श्राइकल्पः।
१२५
"ऊनोवाऽप्यतिरिकोवा यः स्वशास्त्रोकमाचरेत् ।
तेन सन्तनुयात् यज्ञं न कुर्यात् पारतन्त्रिकम्” । इति । यावती इतिकर्तव्यता म्वशाका, तावत्यैव यज्ञं तनात् , न तत्र पारतन्त्रिकं कुर्यात्, इति गोभिल्लपुत्रः समुपदिशति । कायायनोऽपि,-अययाक्रियां निन्दन्नेतदेवानुजानाति । स्वशास्तोकस्य प्रयोगस्य ख वन्तराऽन्तरा पारतन्त्रिकस्य विशेषस्याभिनिवेश, यथा खल्वेषाच्यते, नेषा तथा भवतीति व्यक्तमयथाक्रियैव सम्पद्यते । तदेवं पारतन्त्रिकमनुतिष्ठन् न स्वशाखाश्रयं विधानमनुतिष्ठसि, नापि पारशाखिकम् , किन्तु दयमप्यन्यथयित्वा नरसिंहाकारमभिनवं प्रयोगान्तरं निर्मिणोषि !। तच्चानुतिष्ठसि !। स्वशास्त्रातस्य प्रयोगल्यान.राऽन्तरा परशा स्त्रोतं विशेषं निवेशयन् व्यक्त खल्वेतभयमेवान्यथयसि । तथाच, द्धिमिष्टवतामूलमपि ते नष्टम्, इति किमत्र ब्रमः !। यत् पुनर्सह्यासंग्रहवचनान्तरम्,
"अात्मतन्त्रेषु चन्नोने तत् कुर्थात् पातन्त्रिकम् ।
विशेषाः खल्नु मामान्या: ये चोक्तावेदवादिभिः । इति पारतन्टिकं कर्त्तगमुपदिशति । तत् श्रौताभिप्रायम् । तथाच कात्यायनः । __ “पन्नानातं स्वशाखायां परोकमविधि च ।
विद्वद्भिस्तदनष्ठेचग्निहोत्रादिवर्मवत्" । इति श्रौतमेवामिहोत्रादिकं पार शाखिकं कर्त्तव्यमाह । न च शाखान्तराधिकरणन्यायात् पारतन्त्रिकगुणोपसंहारोग्टह्याद्युतप्रयोगऽपीति भ्रमितव्यम् । श्रौतविषयत्वातस्य । श्रौतेषु हि स्वेषु रूषु
For Private and Personal Use Only