________________
Shri Mahavir Jain Aradhana Kendra
[ १ का. ]
दूति ।
www.kobatirth.org
श्राद्धकल्पः ।
Acharya Shri Kailassagarsuri Gyanmandir
" तीर्थद्रव्योपपत्तौ च न कालमवधारयेत् ।
पाचञ्च ब्राह्मणं प्राप्य सद्यः श्राद्धं विधीयते” ।
१०१
“यथा चैवापरः पक्षः पूर्व्वपत्ताद्विशिष्यते ।
तथा श्राद्धस्य पूर्वाह्लादपरा हो विशिष्यते” । इत्यादिकमप्येतद्विषयं द्रष्टव्यम् । गौतमोऽपि । “ द्रव्यदेश ब्राह्मण fast at कालनियमः शक्तितः " - इति सूत्रयन्नेतदेवाह ॥ ● ॥
11 8 11 11
तदहव्रीह्मणानामन्त्र्य पूर्वेद्युवी ॥ ५ ॥
यदहः श्राद्धं तदहः पूर्व्वस्मिन् वा अहनि ब्राह्मणानामन्यू निमन्यु, 'पिढभ्योदद्यात्' – इत्यनुवर्त्तते । ' तदहवी ' - इति पाठे पूर्व्वत्राच चोभयचैवैतत् सम्बन्धनीयम् । कुतः ? | मध्यपठितस्य विशेषाभावात् । कथं नाम ? | यदहरुपपद्येत तदहवी पिढभ्योदद्यात् इति । तदवी पूर्वेद्युव ब्राह्मणानामन्य पितृभ्योदद्यात्, – इति च ।
ब्राह्मणग्रहणं राजन्यादिनिरासार्थम् । यद्यप्यामन्त्रणमिहापदिभ्यते, तथापि निमन्त्रणमेवार्थः । श्रतिक्रमनिषेधोत्र सूत्रयिष्यते । "यत्र प्रत्याख्याने प्रत्यवायस्तनिमन्त्रणम्” - इति हि स्मरन्ति । अभिलापे त्वामन्त्रणमेवास्मच्छास्त्रानुशिष्ठं प्रयोज्यं, न निमन्त्रणम्, - इति द्रष्टव्यम् ।
अत्र चामावस्यादौ पूर्व्वद्युर्निमन्तणम्, श्रसम्भवे तदहरपि । तथाच स्मर्य्यते ।
For Private and Personal Use Only