________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्राद्धकल्पः ।
Acharya Shri Kailassagarsuri Gyanmandir
[१ का० ]
मिति । श्रपिच । “अप्स पिण्डान् सादयेत्” “प्रणीते वाऽमी " "ब्राह्मणं वा भोजयेत्” “गवे वा दद्यात् ” – इत्यस्म गृह्यकारेण ब्राह्मणस्य भोजनमाचेोपदेशात् तस्य स्वामित्वं नोत्पद्यते, — इत्यवगच्छामः। न खलु येन ब्राह्मणं भोजयति, तत्रास्य स्वामित्वम् । तदुद्देशेन त्यागस्याभावात् । तस्य प्रतिग्रहाभावाच्च । श्रन्यथा यावद्भवति-परानमसौ भुङ्क्ते – इति, तावद्भवति - परान्नमसौ प्रतिगृह्णाति इति । तथाच तत्रभवताम्टषीनामुभयोस्तुल्यदोषवादोन स्यात् । न चैवं शिष्टाः प्रतियन्ति । श्रवादिसामान्याचैतदेवं प्रतिपत्तव्यम् । न खल्व पिण्डानां सादने प्रणीते वा श्रम, गवे वा दाने तत्र स्वामित्वमवादीनामुत्पद्यते । तस्मात्, तत्सामान्यात् ब्राह्मणस्यापि न तत्र स्वामित्वमुत्पद्यते, — इत्यास्थेयम् ।
---
हामस्तर्ह्ययं स्यात्, प्रणीतेऽग्नौ सादनोपदेशात् । न - इत्युच्यते । श्रासेचनाधिकं हि यजतिं होममाचक्षते मीमांसकाः । न खल्वच यजतिरासेचनाधिकः, किन्तु पश्चाद्भाविनी प्रतिपत्तिरेव निमित्तान्तरप्रणीते श्रग्नावुपदिश्यते, – इति नासौ हामः । यदि वा होमोऽयं भवेदपि, किन्तव तेन भविष्यति, दानं खल्वमौ न भवत्येव । तस्मात्,–'ब्राह्मणाश्चाहवनीयार्थे - इत्यनेन स्वामित्वजनकस्त्यागोदानम्, - इति दानलक्षणमत्रास्ति इति सूचितम् इति, 'अस्तिचोद्देश्यताऽपि ब्राह्मणस्य तद्गतस्वामित्वाभिसन्धानेन द्रव्यत्यागात्'
Mam-diam
८५
"
For Private and Personal Use Only
इति च वदन् शूलहस्तः परास्त: ।
पितृभ्यः, -इति च पितृपितामह प्रपितामहपरम् । कथं ज्ञायते ? | पिण्डपियज्ञे तेषामेवेोद्देश्यत्वात् । अत्रापि तस्यैव धर्मप्रदेशाच्च ।