________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२ प्र.]
सह्यासंग्रहः।
मनुस्मरन् खल्वृषिः प्रयोगशास्त्र रचयाञ्चकार । तच्चातिक्रामन् नूनमृषिमप्रमाणं करोति । तदनुमितां श्रुतिमपि,-ऋषिमप्रमाणं कुर्वन्नेव अप्रमाणं करोति'। शास्त्रान्तरदर्शनाच्चैवमवगच्छामः । तथाच ग्टह्मपरिशिष्टान्तरम् ।
"प्रयोगशास्त्र रह्यादि न समुच्चीयते परैः । प्रयोगशास्त्रताहानेरनारम्भविधानतः । वहल्यं वा खग्रह्योक्तं यस्य कर्म प्रकीर्त्तितम् । तख तावति शास्त्रार्थ कृते सर्वः कृताभवेत् ।
औतेषु सर्वशाखोक्न सर्वस्यैव यथोचितम् ।
स्मात् साधारणं तेषु ग्राह्यं श्रौतेषु कर्मसु”। इति। 'यथोचितम्'-दति कुर्खनविरोधिनएव परोक्तस्य करणमनुजानीते । कात्यायनोऽपि कर्माप्रदीपे,
"अक्रिया विविधा प्रोक्ता मुनिभिः कर्मकारिणाम् ।
प्रक्रिया च परोक्का च हतीया चायथाक्रिया"। इति गृह्यशास्त्राभिप्रायेण परोकां क्रियां निन्दित्वा,
“यन्नाम्नातं स्वशाखायां परोक्रमविरोधि च ।
विदभिस्तदनुष्ठेयमग्निहोत्रादिकर्मवत्" । इति श्रौतमेवाग्निहोत्रादिकं पारशाखिकं कर्त्तव्यमुपदिशति । तदेवमादिभिर्वचनैरवगच्छामः, श्रौतेषु पारशाखिकं करणीयं न ग्रहोकेषु, दूति । ___ आह । 'यदि प्रयोगशास्त्र ग्रह्यादि परैर्न समुच्चीयते, परं तईि सामान्यं विधानमनर्थकं भवति' । 'यदि भवत्यनर्थक, किमिति
5 T2
For Private and Personal Use Only