________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२ प्र.]
ग्टह्यासंग्रहः।
८७५
प्रश्नदयम्-बहद्रव्यसद्भावेऽपि ब्राह्मणासम्पत्त्या एकब्राह्मणपक्षे कथं वैश्वदेवं स्यात्, इति । ब्राह्मणसम्पत्तिमम्भवेऽपि द्रव्यस्याल्पत्वेन बहुब्राह्मणभोजनासम्भवे कथं वैश्वदेवं स्यात्, इति च ॥ अनोत्तरमाह,
प्रणीतान्नाद्यमुद्धृत्य सर्वस्य प्रकृतस्य तु । ब्राह्मणाय प्रदातव्यम् , एवं भवति सम्पदि ॥८॥
प्रकृतस्य श्राद्धार्थमुपकल्पितस्य सर्वस्य, प्रणीतं प्रणेतुं योग्यमन्नाद्यमु
त्य पृथक् कृत्वा, वैश्वदेवार्थमित्यर्थः । देवस्य प्रश्नविषयत्वादत्तरमपि तदिषयमेव भवति । तदेवं दैवार्थमन्नं पृथक् कृत्वा निवेद्य श्राद्धात् परं तदन्नं ब्राह्मणाय कस्मैचित् प्रदातव्यं प्रतिपादयितव्यम् । तथा च वशिष्ठः ।
"यद्येकं भोजयेत् श्राद्धे दैवं तत्र कथं भवेत् ? । अन्नं पात्रे समुद्धत्य सर्वस्य प्रकृतस्य तु । देवतायतने कृत्वा ततः श्राद्धं समापयेत् ।
प्रास्येदगौ तदन्नन्तु दद्यादा ब्रह्मचारिणे" । दति।
“एकस्मिन् ब्राह्मणे दैवे माग्नेरगिर्भवेत् सदा ।
अनग्नेः कुशमुष्टिः स्थात् श्राद्धकर्मणि सर्वदा" । इति च स्मृत्यन्तरम् । स खल्वयं बहुद्रव्यमद्भावेऽपि ब्राह्मणासम्पत्तौ विधिः । कथं ज्ञायते ?। द्रव्यविशेषणतया सर्वस्येति श्रुतेः । महि भूरिद्रव्यवत्स्नवाची । अतोऽवगच्छामः-भूरिद्रव्यसद्भावेऽपि ब्राह्मण
552
For Private and Personal Use Only