________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८७४
Acharya Shri Kailassagarsuri Gyanmandir
या संग्रहः ।
[ २प्र. ]
इत्तवः सर्व्वखल्वाः चणकाः, कोद्रवाः प्रसिद्धाः, वरटोवरटीत्यनथीन्तरम् । तैर्वरटैः सह, इमे क्षुप्रभृतयः श्रकृताग्रयणाः भक्षणीयाः । येषां हविर्गुणाः नेोकाः - येषां हविष्टं नाकं तदमे क्षुप्रभृतयः दूत्यर्थः । न कृतं श्रग्रयणं नवशस्येष्टियैः, तदूमे श्रकृताग्रयणाः -
श्रकृतनवशस्येष्ठयोभयन्ते ॥
नवयज्ञेऽधिकारस्थाः श्यामाकात्रीहयायवाः । नाश्नीयान च हुत्वैवमन्येष्घनियमः स्मृतः ॥ ७९ ॥
नवयज्ञे योऽधिकारः, तत्र तिष्ठन्ति - इति नवयज्ञेऽधिकारस्याः, - नवयज्ञे अधिकृताः – इत्येतत् । तदित्थम्भूताः श्यामाकादयः न हवाहोममकृत्वा नवयज्ञमकृत्वा - इति यावत् । नाश्रीयाः नाशनीयाः । श्रन्येषु पुनर्गेधूमादिषु एवमनिमय: होमस्थानियमः स्मृतः । श्रतएव गोभिलेन ब्रीहियज्ञमभिधाय " एतयैवावृता श्यामाकयवानाम् "इति त्रिष्वेव नवयज्ञः सृतिः । गोधूमादिषु तु करणेऽभ्युदयः, अकरणेऽपि न प्रत्यवायः । सोऽयमाचार्य्यनुको विशेषः । श्यामाकयज्ञेोऽपि वनस्थस्यैव । " श्यामाकोवनिनः स्मृतः " - इति वचनात् ॥ श्रथेदानीं श्राद्धमधिकृत्य पृच्छति, -
श्राद्धे ब्राह्मणएकश्चेत् स्वल्पञ्च प्रकृतं यदि । वैश्वदेवं कथं तच इति मे संशयेामहान् ॥ ८० ॥
श्राद्धे यद्येकेाब्राह्मणः स्यात्, प्रकृतं श्राद्धोपयुक्तमन्नं वा यद्यल्पं स्यात्, तदा तत्र कथं वैश्वदेवं भवति, - इति मम महान् संशयः । तदिदं
For Private and Personal Use Only