________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गृह्यासंग्रहः।
[२ प्र.]
सम्पत्ती विधिरयम्-इति। तमिमं विधिं ब्राह्मणसम्पत्तावपि द्रव्यस्याल्पत्वे, अतिदिशति,-एवं भवति सम्पदि, इति । ब्राह्मणसम्पत्तावपि द्रव्यस्याल्पत्वे एवमेव कर्त्तयमित्यर्थः ॥ तत्र सामगस्य प्रमंशामाइ,
यद्येकं भोजयेत् श्राद्धे च्छन्दोगं तच भाजयेत् ।
ऋचा यजूंषि सामानि विद्यं तच तिष्ठति ॥ ८२॥ पूर्वार्द्धस्य हेतुरूपमुत्तरार्द्धम् । विद्यं वयोवेदाः । स्वार्थ तद्धितः । तत्र च्छन्दोगे। ऋज्वन्यत् ॥ तत्र फलार्थवादमाह,ऋग्भिस्तु पितरः प्रीतायजुर्भिस्तु पितामहाः।
सामभिः प्रपितामहास्तस्मात्तं तत्र भाजयेत् ॥३॥ तं छन्दोगम् । तत्र श्राद्धे । लिष्टमन्यत् ॥
अटेत पृथिवीं कृत्वां सशैलवनकाननाम् ।
लभेत यदि पिचर्थे साम्नामक्षरचिन्तकम् ॥८४ ॥ वनकाननयोरवान्तरभेदविवक्षया पृथगुपन्यासः । अथवा । वनं नीरं जलमित्यनर्थान्तरम् । काननशब्दस्य ग्रहमोऽस्ति । एकस्य पुनः पुनः श्राद्धभोकृत्वेऽपि दोषोनास्तीति प्रसङ्गादाह,
दभाः कृष्णाजिनं मन्त्राब्राह्मणाश्च विशेषतः। नैते निर्माल्यतां यान्ति नियेाज्यास्तु पुनः पुनः॥८॥
For Private and Personal Use Only