________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२ प्र. ]
गृह्यासंग्रहः ।
पितृयज्ञेषु पिटक, कची कर्मकत्री सह, समस्खरै ब्राह्मणैः सन्ततोऽविरतः, -- प्रतिमन्त्रमित्यर्थः । प्रणव ॐकारः करणीयः । होमे, अन्यत्र च - “नाङ्कुर्य्याद्धाममन्त्राणां पृथगादिषु कर्हिचित् । श्रन्येषाञ्च विष्टानां कालेनाचमनादिना " |
इति कर्मप्रदीपकं द्रष्टव्यम् । उपांशु“शनैरुच्चारयेन्मन्त्रमीषदोष्ठी प्रचालयन् ।
८०१
किञ्चिच्छन्दं स्वयं विद्यादुपांः स जपः स्मृतः” ।
इत्युक्तलक्षणं यथा भवति, तथा करणञ्च ज्ञेयम् । श्रथवा । उपांशुशब्दो विविपर्य्यायेोऽव्ययम् । तदयमर्थः । उपांशु विविके पिढयज्ञस्य करणं बेाद्धव्यम् । तथाच मनुः ।
" चिं देशं विविकञ्च गोमयेनेोपलेपयेत्" |
इति ॥
“श्रासायमाहुतेः प्रातराजतिनात्येति” - इत्यादि रतीत होमानामागामिहेामकाले करणमुपदिष्टम् । तत्र किमतीत हेोमं कृत्वा श्रागामिहोमः कर्त्तव्यः, श्रहेोखित् श्रगामिहेोमं कृत्वा श्रतीतामः करणीयः ? - इत्येतदिदानीं वर्णयिष्यामः, -
कालातीतेषु है।मेषु उत्तरेष्वागतेषु च । कालातीतानि हुत्वैव उत्तराणि समारभेत् ॥७४॥
ज्वर्थः लोकः ॥ यान्यतीतान्यतिक्रम्य उत्तराणि समारभेत् । न देवाः पितरस्तस्य प्रतिगृह्णन्ति तद्धविः ॥ ७५ ॥
For Private and Personal Use Only