SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२ प्र. ] गृह्यासंग्रहः । पितृयज्ञेषु पिटक, कची कर्मकत्री सह, समस्खरै ब्राह्मणैः सन्ततोऽविरतः, -- प्रतिमन्त्रमित्यर्थः । प्रणव ॐकारः करणीयः । होमे, अन्यत्र च - “नाङ्कुर्य्याद्धाममन्त्राणां पृथगादिषु कर्हिचित् । श्रन्येषाञ्च विष्टानां कालेनाचमनादिना " | इति कर्मप्रदीपकं द्रष्टव्यम् । उपांशु“शनैरुच्चारयेन्मन्त्रमीषदोष्ठी प्रचालयन् । ८०१ किञ्चिच्छन्दं स्वयं विद्यादुपांः स जपः स्मृतः” । इत्युक्तलक्षणं यथा भवति, तथा करणञ्च ज्ञेयम् । श्रथवा । उपांशुशब्दो विविपर्य्यायेोऽव्ययम् । तदयमर्थः । उपांशु विविके पिढयज्ञस्य करणं बेाद्धव्यम् । तथाच मनुः । " चिं देशं विविकञ्च गोमयेनेोपलेपयेत्" | इति ॥ “श्रासायमाहुतेः प्रातराजतिनात्येति” - इत्यादि रतीत होमानामागामिहेामकाले करणमुपदिष्टम् । तत्र किमतीत हेोमं कृत्वा श्रागामिहोमः कर्त्तव्यः, श्रहेोखित् श्रगामिहेोमं कृत्वा श्रतीतामः करणीयः ? - इत्येतदिदानीं वर्णयिष्यामः, - कालातीतेषु है।मेषु उत्तरेष्वागतेषु च । कालातीतानि हुत्वैव उत्तराणि समारभेत् ॥७४॥ ज्वर्थः लोकः ॥ यान्यतीतान्यतिक्रम्य उत्तराणि समारभेत् । न देवाः पितरस्तस्य प्रतिगृह्णन्ति तद्धविः ॥ ७५ ॥ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy