________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
[ २ प्र. ]
ह्या संग्रहः ।
1
ह्यत्वं भयन्तरेणाह । कथं ज्ञायते ? | अन्या समित्, - इत्याधानकालाभिधानात् प्रणीते चाग्नी हुतायाः समिधो ऽन्त्यत्ववचनात् । तथाच, 'अन्या सा ब्रह्मचारिणाम् ' - इत्यत्र, सा, इति सन्निहिततराणी हातव्यैव समित् परामृश्यते इति न किञ्चिदनुचितम् । स खल्वयम्, –“ खादिरे बनाति, पालाशे बध्नाति, रोहितके बभ्राति" इति वद्विकल्पः - श्राचार्य्यौ वा जुहुयात्, प्रणीते वा श्रग्नौ जुहुयात्, – इति । श्रचार्य्याग्नौ – इति, प्रणीतेऽग्मा - इति चाग्निशब्दस्य द्विरुच्चारणस्याप्येतदेवप्रयोजनम् । श्रन्यथा अनर्थकत्वापत्तेः । दीक्षितस्त्वेतदजामान: व्याचष्टे – 'आचार्य्यांनी स्थण्डिले प्रणीते' - इति । तदसङ्गतम् । न खल्वाचार्य्यग्ने र ग्निप्रणयनस्यार्थवत्तां
-
८६१
पश्यामः ।
“म स्वेऽनावन्यामः स्यान्मुकां समिदा तिम्” । इति कर्मप्रदीपे श्राचार्य्यग्नावपि ब्रह्मचारिणः समिद्धोमानुज्ञानात् । श्राचार्य्यग्नौ – इति चाधिकरणनिर्देशात् । श्रलं पल्ववितेन ॥
1
,
श्रथेदानीम् - "आश्वयुज्यां पैार्णमास्यां पृषातके पायमच रुरीद्र: " - इति सूत्रेोकं पृषातकं, तस्य स्थानञ्चाह -
दधि सर्पिश्च संयुक्तः प्राक्तोष पृषातकः । होमकाले तु तस्याग्नेः स्थानमुत्तरपूर्व्वतः ॥ ५६ ॥
दधि प्रसिद्धम् । सर्पिर्धृतम् । तदेतत् इयं संयुक्तं सत्, पृघातकः प्रोक्तम् । संयुक्तः, — इत्यादी व्यत्ययात् पुंस्त्वम्, विधेयप्राधान्य- विवक्षया वा समर्थनीयम् । होमकाले तु तस्य पृषातकस्य स्थानम्,
For Private and Personal Use Only