________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एह्यासंग्रहः।
[२ प्र.]
इत्युक्तलक्षणाः । व्याख्यातमन्यत् । तदत्र, गोवालनिर्मितयज्ञोपवीतस्य प्राशस्यमात्रावगतेरप्रतिषेधाच्च कार्पासादिसूत्रनिर्मितमप्युपवीतं भवति। तथाच स्मृत्यन्तरम् ।
"कासमुपवीतं स्यादिप्रस्योर्द्धतं त्रिवृत् ।
शणसूत्रमयं राज्ञोवैश्यस्याविकसौत्रिकम्" । इति । गोवालनिर्मितपवित्रन्त्वस्माकं प्रशस्यते, इति द्रष्टव्यम् । नारायणपाध्यायः पुनरेतसुद्धा, गोभिलीयानामपि कापासाद्यसम्भवे गोवालैर्यज्ञोपवीतमिच्छति ॥ अथेदानी ब्रह्मचारिणाऽन्या समित् यत्र होतव्या, तमग्निमाह,
आचार्येणाभ्यनुज्ञाताचाय-नौ विधिर्यथा। प्रणोतेऽसौ समिद्दद्यादन्त्या सा ब्रह्मचारिणाम्॥५८॥ आचार्येणाभ्यनुज्ञातोब्रह्मचारी, यथा विधिस्तथा, श्राचार्य्यस्यामा समित्-समिधं, दद्यात्-जुहुयात् । खयं प्रणीते वा अनी समिधं जुहुयात् । मेयं ममित्, ब्रह्मचारिणमन्या समिदित्युच्यते । तत्र, यद्याचाऱ्यांनी अन्यां समिधं जुहोति, तदा नासावनिरस्थ ग्टह्यो भवति । तदा खलु विवाहामिरेव ग्टह्यः स्यात् । यदा पुनः स्वयं प्रणीतेऽमौ जुहोति, तदा मएवास्थ रह्योऽनिर्भवति । "ब्रह्मचारी वेदमधीत्यान्यां ममिधमभ्याधास्यन्”-इत्यादिना अन्यममिदाधामार्थमग्निप्रणयनं सूत्रयित्वा, "भएवास्य ग्रहोऽग्निर्भवति"-इति सूत्रयनाचार्याप्येतदेवाह । अनेनाप्युतम्,-'अन्या ममिदिवाइश्च'इति । 'अन्या सा ब्रह्मचारिणम्' इति च ब्रुवन् प्रणीतस्यैवाग्नेर्ट
For Private and Personal Use Only