________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८६२
सह्यासंग्रहः।
[२ प्र.]
अनेरुत्तरपूर्वतः,-वैशान्यां दिशि, स्यात् । भट्टनारायणस्वेतदजानानः, -अमेरुत्तरतः पृषातकस्य स्थानमाह ॥ आश्वयुजीकर्मण्येव ;-“गानामभिश्च पृथक् काम्यासीत्येतत्प्रभृतिभिः” -इति सूत्रोकानि गोनामान्याह,काम्या प्रिया च हव्या च इड़ा रन्ता सरस्वती । मही विश्रुता चाघ्रयाच गोनामानि विदर्बधाः॥६॥
सुजुरक्षरार्थः । चकाराः 'अमि' शब्दस्याध्याहारार्थाः, इति दीक्षितभाव्यम् । 'अना'-नाम्ना खल्वत्र होमोनास्तीत्यष्टाबाहतयो भवन्ति । तथाच कर्माप्रदीपः ।
"तिहामे न प्रयुञ्जगहोनामसु तथाऽटसु ।
चतुर्थीमन्ना इत्येतहोनाम्नि न हि इयते” । इति ॥ मधुपर्क पिवेन्मन्यमन्तताहृदयं स्पृशेत् । अयूपानां चरोश्चापि सव्वस्थानान्यनक्ति च॥६१॥
मधुपर्क वक्ष्यमाणलक्षणं पिवेत् । मन्थमपि वक्ष्यमाणलक्षणम्-दधिमन्थमधुमन्योदमन्थभेदात् त्रिविधं, पिवेत् । अन्ततः-पानात् परं, हृदयं स्पृशेत् । अष्टकाविधी अपूपानां चरोश्च माण्यवदानस्थानानि, अनति च घृतेनाप्लावयति च । तदेतद्यथार्थमभिप्रेतम्। कथं नाम?। चतुरवत्तिनां वे अवदानस्याने भवतः-मध्य पूर्वार्द्धश्च । पञ्चावत्तिनां
For Private and Personal Use Only