________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
જૂ
Acharya Shri Kailassagarsuri Gyanmandir
ह्यासंग्रहः ।
[२ प्र.]
तु साविव चरुर्भवति । तथा च गोभिलसूत्रम् । “ऐन्द्रः स्थालीपाकस्तस्य जुहुयादृचं साम यजामहइत्येतयची मदमस्पतिमद्भुतमितिचेोभाभ्यां वा” " श्रनुप्रवचनीयेवं वं सर्व्वत्र" - दूति । " तस्यान्ते साविवरुः " - इति च ॥
अजिनं सर्व्वदैवत्यमैन्द्रादण्डइति स्मृतः । साविचों मेखलामाहुस्तस्मात् सर्व्वाणि धारयेत् ॥ ४६ ॥ यस्मात्,–“ऐणेयरौरवाजान्यजिनानि ” - इति सूत्रे कमजिनं सर्व्वदैवत्यं, “पार्णवैल्वाश्वल्मादण्डाः " - इति सूत्रोकोदण्डइन्द्रदैवत्य इत्याचार्यैः स्मृतः ; “मुञ्जकाशताम्बल्योरशनाः” – इति सूत्रोक्तां मेखलां सावित्रीम् — सवितृदेवताकामाजराचार्य्यीः, तस्मात् कारणात् सर्व्वीतानि धारयेत् — ब्रह्मचारी । तथा च गोभिलसूत्रम् । “मेखला - धारण-भैक्षचर्य - दण्डधारण-समिदाधानोदकोपस्पर्शन-प्रातरभिवादाइत्येते नित्यधमः” – इति । मनुरपि
" यद् यस्य विहितं च यत् स्वचं या च मेखला । योदण्डेोयच वसनं तत्तदस्य व्रतेय्वपि " ।
इति स्मरति ॥ ० ॥
मेखलामजिनं दण्डमुपवीतं कमण्डलुम् । असु प्रास्येद्विनष्टानि गृहीत्वाऽन्यानि मन्त्रतः ॥४७॥ विनष्टानि मेखलादीनि असु उदके प्रास्येत् प्रक्षिपेत् । किं कृत्वा ? | अन्यानि मेखलादीनि मन्त्रेण ग्टहीत्वा । तत्र, मेखलादण्डमन्त्री गृह्यसूत्रोक्ती । 'अजिनमन्त्रश्च स्वशाखायामभावात्, - - " मित्रस्य
-
For Private and Personal Use Only
-