________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२ प्र. ]
ह्यासंग्रहः ।
वरुणं बलीयः” – इति तैत्तिरीयशाखापरिपठितो द्रष्टव्यः । उपवीतमन्त्रोऽपि - ( “यज्ञोपवीतमसि ” - इति) शाखान्तरादुपादेयःइति भट्टनारायणोपाध्यायाः । उपवीते विशेषं वच्यति । कमण्डलु - मन्त्रोऽप्यनुसन्धेयः ॥०॥
अथेदानीम् - "यज्ञोपवीतं कुरुते सूत्रं वस्त्रं वा " - इत्यादिकं यज्ञोपवीतं व्याकरोति, -
५५
यज्ञोपवीतं कुर्वीत त्रेण नवतान्तवम् । देवतास्तच वक्ष्यामि श्रनुपूर्व्येण याः स्मृताः ॥ ४८ ॥
सूत्रेण यज्ञोपवीतं कुर्वीत । कीदृशम् ? | नवतान्तवम् । नवतन्तुघटितमित्यर्थः । तत्र - तेषु तन्तुषु श्रानुपूर्व्येण - क्रमेण, या देवता श्राचार्यैः स्मृताः, ता अहं वक्ष्यामि || ||
ॐकारः प्रथमस्तन्तुर्द्वितीयश्चाग्निदेवतः । तृतीयेानागदैवत्यश्चतुर्थः सामदैवतः ॥ ४८ ॥ पञ्चमः पितृदैवत्यः षष्ठश्चैव प्रजापतिः 1 सप्तमेा वासुदैवत्योऽष्टमेा यमदैवतः ॥ ५० ॥ नवमः सर्व्वदैवत्यइत्येते नवतन्तवः । द्विगुणं चिगुणं वाऽपि एकग्रन्थिकृतं विदुः ॥ ५१ ॥ ॐकारादयस्तन्तुदेवताः। वासुदैवत्यः - इत्युभयपदवृद्धिः । तदेतन्नवतन्तुकं यज्ञोपवीतं द्विगुणं द्विसरम् । श्रपि वा त्रिगुणं त्रिसर एकेन -
For Private and Personal Use Only