SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२ प्र.] ग्टह्यासंग्रहः । १७ मिश्राणामेव लाजानामासादनं तेषामेव चाभिधारण कल्पितम् । तथाच गोभिलसूत्रम् । “शमीपलाशमित्रांश्च लाजांश्तुरचलिमात्रान् सूर्पणोपसादयन्ति पश्चादग्नेः"-इति । “महत् संग्टहीतं लाजानामञ्जलिं भ्राता बध्वनलावावपति" इति। "तं सोपस्तीर्णाभिधारितमग्नौ जहति" इति च । तस्मात् , केवलानां लाजानां नास्यभिघारणाहता, किन्तु शमीपलाशमिश्राणां घृतमिश्राणं वा पूर्वमामादितानामित्यभिप्रायः । अपर आह । शमीपलाशमिश्राणां घुतमिश्राणाञ्च लाजानामासादनम् , घृतमित्राणामासादनादेव आचार भिघारणं कल्पितम् , न पुनः परमार्थता.भिधारणमवास्ति, इति ॥ तथा लाजाचलिर्बध्वा इयतेऽङ्गलिपर्वभिः । एवं लाजहविशेष होतव्यं स्वपंजिकृया ॥३४॥ तथा-गोभिलोकप्रकारेण, अङ्गलिपर्वभिल जालिबध्या इयते । एवं लाजहविःपोषं सूर्पजिहया होतव्यम्। गोभिलोकप्रकारश्च ग्टह्यसूत्रादुपलब्धव्यः ॥ अवसिक्तन्तु विधिना पाणिग्राहन्तु प्राजनी । रक्षणार्थमनुगच्छेत् सप्ताहं चाहमेव वा ॥३५॥ विधिना-"अपरेणानिमौदकोऽनुसंबज्य पाणिग्राहं म देशेऽवमिति तथेतराम्”–इत्यादिसूत्रोकप्रकारेण, उदकग्राहिणा अवसिक्तं पाणिग्राहं वरम् , तुशब्दात् बधूञ्च, सप्ताहं यहमेव वा प्राजनी अनुगच्छेत् । अहमेव च, इति पाठेऽप्ययमेवार्थावर्णनीयः । किमर्थमनुगच्छेत् ? । For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy