________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२ प्र.]
ग्टह्यासंग्रहः ।
१७
मिश्राणामेव लाजानामासादनं तेषामेव चाभिधारण कल्पितम् । तथाच गोभिलसूत्रम् । “शमीपलाशमित्रांश्च लाजांश्तुरचलिमात्रान् सूर्पणोपसादयन्ति पश्चादग्नेः"-इति । “महत् संग्टहीतं लाजानामञ्जलिं भ्राता बध्वनलावावपति" इति। "तं सोपस्तीर्णाभिधारितमग्नौ जहति" इति च । तस्मात् , केवलानां लाजानां नास्यभिघारणाहता, किन्तु शमीपलाशमिश्राणां घृतमिश्राणं वा पूर्वमामादितानामित्यभिप्रायः । अपर आह । शमीपलाशमिश्राणां घुतमिश्राणाञ्च लाजानामासादनम् , घृतमित्राणामासादनादेव आचार भिघारणं कल्पितम् , न पुनः परमार्थता.भिधारणमवास्ति, इति ॥
तथा लाजाचलिर्बध्वा इयतेऽङ्गलिपर्वभिः । एवं लाजहविशेष होतव्यं स्वपंजिकृया ॥३४॥
तथा-गोभिलोकप्रकारेण, अङ्गलिपर्वभिल जालिबध्या इयते । एवं लाजहविःपोषं सूर्पजिहया होतव्यम्। गोभिलोकप्रकारश्च ग्टह्यसूत्रादुपलब्धव्यः ॥
अवसिक्तन्तु विधिना पाणिग्राहन्तु प्राजनी । रक्षणार्थमनुगच्छेत् सप्ताहं चाहमेव वा ॥३५॥
विधिना-"अपरेणानिमौदकोऽनुसंबज्य पाणिग्राहं म देशेऽवमिति तथेतराम्”–इत्यादिसूत्रोकप्रकारेण, उदकग्राहिणा अवसिक्तं पाणिग्राहं वरम् , तुशब्दात् बधूञ्च, सप्ताहं यहमेव वा प्राजनी अनुगच्छेत् । अहमेव च, इति पाठेऽप्ययमेवार्थावर्णनीयः । किमर्थमनुगच्छेत् ? ।
For Private and Personal Use Only