________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[२ प्र. ]
Acharya Shri Kailassagarsuri Gyanmandir
ह्यासंग्रहः ।
लामृगन्तेय्वास्येन जुहुयात् स्वाहेत्युदके” – इति सूत्रेोक्तः श्रविदासी
हदो व्याख्यातः ॥
" श्रपवर्गेऽभिरूपभोजनं यथाशक्ति " - इति सूत्रेोक्रमभिरूपं व्याकु
स्ते, –
यच विद्या च वित्तश्च सत्यं धर्म्मः शमादमः । अभिरूपः स विज्ञेयः स्वाश्रमे या व्यवस्थितः ॥ १२ ॥
वित्तम् - इति भावप्रधानो निर्देशः । ख्यातिर्विचारो वा तदर्थः । श्रथ वा । वित्तं धनमिति यथाश्रुत एवार्थः । वृत्तञ्च - इति पाठे, वृत्तम्——
“गुरुपूजा घृणा शौचं सत्यमिन्द्रियनिग्रहः । प्रवर्त्तनं हितानाञ्च तत् सर्व्वं वृत्तमुच्यते” ।
३७
इत्युक्रलचणम् । तत्र सत्यादीनां पुनरुपादानमादरार्थम् । शमावहिरिन्द्रियनिग्रहः । दमेोऽन्तरिन्द्रियनिग्रहः । प्रसिद्धमन्यत् । यचैतानि विद्यन्ते, यश्च स्वाश्रमे – ग्टह्याकर्मकर्त्तुरात्मीयाश्रमे - समानाश्रमे व्यवस्थितः,–गृहस्थः,—इति यावत् । सेोऽयमभिरूपो विज्ञेयः ॥
लौकिके लाकसामान्ये क्रव्यादान वृथा हुतम् । याज्ञिकं पुण्यमायुष्यं कर्म्मणा नोपपद्यते ॥ १३ ॥
सामान्यं साधारणमित्यनर्थान्तरम् | लोकसामान्ये- संस्कृते इत्यर्थः । लौकिकस्याग्नेर्विशेषणमिदम् । तदयमर्थः । श्रसंस्कृते लौकिके श्रमी, क्रव्यादानौ श्मशानाग्नौ च, हुतम् (भावे निष्ठा) होम:, वृथा भवति
For Private and Personal Use Only