________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सह्यासंग्रहः।
[२ प्र.]
ॐकारश्चाथशब्दश्च दावेती ब्रह्मणः पुरा । अण्डं भित्त्वा विनियोती तेनैती मङ्गलावुभा॥१॥ कारश्च अथशब्दश्च दावेतो ब्रह्मणोऽण्डं भित्त्वा पूर्व निर्गती । 'कण्ठं भित्त्वा'-दूति पाठे व्यक एवार्थः । तेनैतावुभौ मङ्गलजनको । 'तेन माङ्गलिकावुभी'-इति पाठेऽपि स एवार्थः ॥
अर्थताः स्वव्याहृतयोऽयवीयस्यः पराः स्मृताः। ऐरावतः प्रतिक्षेचे वेदान्तेषाश्रिताश्च याः॥१०॥
अथ पूर्वाना एताः स्वखवेदस्य व्याहृतयः अयवीयस्यः ज्येष्ठाः, पराः उत्वष्टाः कथिताः। याश्च ऐरावतः प्रतिक्षेत्रे दरावतः स्थाने(इराशब्दस्यादिवृद्धिः)-जहगाने, इत्येतत्। वेदान्तेषु च श्राश्रिताः, -इति ता एव व्याहृतयः स्तुयन्ते। जहगाने उदाहरणम् । “भूः । भुवाः। सुवाः”। वेदान्तेषु खल्वपि । “भूः प्रपद्ये भुवः प्रपद्ये वः प्रपद्ये इत्युग्वेदं प्रपये यजुर्वेदं प्रपद्ये सामवेदं प्रपद्ये” इति ॥
मध्ये स्थण्डिलमन्ते च वारिणा परिसंवृतम् ।
अविदासिनं इदं विद्यात्तादृशं कर्मणो विदुः॥११॥ मध्ये स्थण्डिस् स्थल, अन्ते च वारिणा परि सर्वतोभावेन संवृतं बेष्टितम् । एवम्भूतं इदमविदासिनं जानीयात् । तादृशं हुदं कर्मणो विदर्जानन्याचार्याः। कर्मणः, इति सम्बन्धलक्षणा षष्ठी। तदनेन, -"पौर्णमास्यां रात्रावविदामिनि हुदे नाभिमात्रमवगाह्याक्षततण्डु
For Private and Personal Use Only