________________
Shri Mahavir Jain Aradhana Kendra
[१ प्र.]
इति ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ह्या संग्रहः ।
संज्ञापितपसाध्यत्वात्तस्य । तदिदमुक्तम् - शेषाणि वाक्यानि वचि दप्याचार्ये न प्रसंशति, – इति । तथाच कर्मप्रदीपः ।
---
"agri मध्यमायामिति गोभिल गौतमी । वार्कखण्ड सर्व्वीस कौत से मेनेऽटकासु च ।
यथाविधि -
द्रव्याणामुपक्लृप्तानां होमीयानां यथाविधि ॥ १०४ ॥ प्रसिञ्चन्* वीक्षणं कुर्य्यादद्भिरभ्युक्षणमेव च । ।
८२५
"प्राञ्चं प्राञ्चमुदगग्नेरुदयं समीपतः । तत्तथाऽऽसादयेद्द्रव्यं यद्यथा विनियुज्यते” ।
इति कर्मप्रदीप विध्यनुसारेण, उपक्लृप्तानाम्, समामादितानामित्यर्थः । होमीयानां होमसम्बन्धिनां द्रव्याणाम् । ( षष्ठीचेयं वीक्षणाभ्युक्षण संबन्धापेचया द्रष्टव्या । तथा चोक्तम् । “प्रधानशक्त्य - भिधाने गुणशक्तिरभिहितवत् प्रकाशते " - इति । ) अद्भिः प्रसिञ्चन् वीक्षणं दर्शनं, अभ्युक्षणञ्च
“उत्तानेनैव हस्तेन प्रोक्षणं समुदाहृतम् ।
न्यञ्चताऽभ्युक्षणं प्रोकं तिरश्चावोक्षणं मतम् ” ।
इत्युक्तलक्षणं कुर्य्यात्। एव च, - इति निपातसमुदायः समुच्चयवाची ॥ गोभिलोकं सम्पूयनं व्याकुरुते,—
* सादयन्, – इति तत्त्वकारधृतपाठः । । तथा, - इति पाठान्तरम् ।
5 M
For Private and Personal Use Only