________________
Shri Mahavir Jain Aradhana Kendra
८२४
www.kobatirth.org
संग्रहः ।
Acharya Shri Kailassagarsuri Gyanmandir
[१ प्र. ]
सूत्रोकं परिणहनमित्यर्थः । कुतः ? । तत्रापि सन्नहनपदप्रयोगात् । तथाच, 'अक्षिसन्नहनत्याग: ' - इति तदेव परिणनं निर्दिशति । सन्नहनं बन्धनरज्जुः–“तन्तीं प्रसार्यमाणाम् " - इत्यादि सुत्रका - इति केचित् । श्रदानं हविषां ग्रहणम । चरुश्रपणञ्च । उपलक्षणञ्चैतत् । अन्यस्यापि हविषः श्रपणं बेोद्धव्यम् । एतानि तूष्णीं कुर्य्यात् । समस्तच्चेमा दद्यात् ॥
श्राचार्य्यानुमतं वाक्यमेकीयं गृह्यते क्वचित् ॥१०३॥ शेषाणि चैव वाक्यानि आचार्यो न प्रसंशति ।
यत्र क्वचिदुच्चावचानि वाक्यान्याचार्येण गोभिलेन पठितानि तत्र यद्वाक्यमेकीयमेकीभूतम् — यन्मतं बहूनामभिन्नमित्येतत् । तदाचायानुमतं ते-तदेवाचार्य्यस्यानुमतमिति ज्ञायते दूत्यर्थः । शेषाraat मतविरुद्धानि वाक्यानि क्वचिदप्याचार्यै न प्रसंगति । अत्रायमर्थः । “चतुरष्टको हेमन्तः ताः सव्वैः समांसाश्चिकीर्षेदितिकात्मः”इत्याचार्येण चतुरष्टकपक्षः सूचितः । " अष्टक इत्याद्गाहमाणिः” " तथा गौतमवार्कखण्डी” – इत्यनेन त्र्यष्टकपक्षेोऽपि सूत्रितः । न च किमत्र स्वमतमित्येतत् कण्ठत उक्तम् । तच, त्र्यष्टकपक्षएवानुमत आचार्यस्य – इति प्रतिपद्यामहे । कस्मात् कारणात् ? । तत्रैव बहूनामेकमत्यात् । श्रतएव परतः कर्त्तव्योपदेशादिभिस्त्राष्टकपक्षएवाचार्येणानुग्टहीतः, न चतुरष्टकपक्षः । चतसृष्वष्टकास्वाचाण कमीनुपदेशात् । मध्यमाष्टकायामेवान्वष्टक्य कर्मविधानाच्च । चतुरष्टकपक्षे हि सर्व्वत्रैव मांससद्भावात् सर्व्वत्रैवान्यष्टक्यं स्यात् । श्रष्टका
For Private and Personal Use Only