________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१ प्र.]
ग्टह्यासंग्रहः।
प्रादेशमाचं कुबीत मेक्षणं समिधस्तथा ॥ १० ॥
इधः समानवृक्षाणां विप्रादेशप्रमाणतः। मेवणं समिधश्च प्रादेशमात्रं कुर्यात् । दूधस्तु विप्रादेशप्रमाणतः कर्त्तव्यः । म चायमिधः-समानजातीयानां वृक्षाणं (संबन्धलक्षणा षष्ठी) करणीयः । न पुनः कतिचिदिभाः खादिराः, कतिचिच्च पालाशाः कर्त्तव्याः ॥ प्रागग्राः समिधादेयास्ताश्च काम्येष्वपाटिताः ॥१०॥ शान्त्यर्थेषु सशक्ताऽऽद्री विपरीता जिघांसति ।
समिधः प्रागग्राः कृत्वा अग्नौ देयाः । ताश्च ममिधः काम्येषु कर्मखपारिताः कर्त्तव्याः । शान्यर्थेषु कर्मसु, सशका,-शन शक्तिः (भावे निष्ठा) तया सहवर्तमाना:-समर्थाः सवीर्या इति यावत् , प्राी च समित् कर्त्तव्या । जिघांसति हन्तुमिच्छति कर्मणिअभिचारकर्मणीत्येतत् । एतदिपरीता समित् कर्त्तव्या निर्वार्थी
का चेत्यर्थः । एतविपरीता ममित् की कर्मकतारं हन्तुमिच्छति, -इति वा वर्णनीयम् ॥ इध्मः सन्नहनादानं चरुश्रपणमेव च ॥ १०२॥
तूष्णीमेतानि कुर्वीत समस्तञ्चेममाददेत् । इध्मः पूर्वोक्तः । मन्नहनम्-“कसमपां पूरयित्वा सर्वोषधीः कृत्वा हस्तावबधाय प्रदक्षिणमाचार्योऽहतेन वसनेन परिणोत्”-दूति
For Private and Personal Use Only