________________
Shri Mahavir Jain Aradhana Kendra
१८
www.kobatirth.org
ह्या संग्रहः ।
[१] प्र. ]
एकामा * पितृयज्ञे च ब्रह्माणं नोपकल्पयेत् ॥ ११ ॥ सायं प्रातश्च हेामेषु तथैव वलिकर्मसु ।
Acharya Shri Kailassagarsuri Gyanmandir
,
htऽग्निर्यस्मिन् तस्मिन्नेकामी पिढयज्ञे इति सामानाधिकरण्येन संबन्धः, श्रीतस्य वहनिसाध्यस्य पिण्डपित्तयज्ञस्य निरासार्थ: । चकारः पुनरर्थः । एकाग्नौ पिटयज्ञे पुनर्ब्रह्माणं नेोपकल्पयेत् । पिढयज्ञे श्रवक्कणि पिण्डपितृयज्ञे च इति दीक्षितभाव्यम् । एकाझी, पितृयज्ञे च — इत्युभयच ब्रह्माणं नेच्छन्त्यन्ये । तदसङ्गतम् । एकाग्न्योरपि दर्शपैार्णमासयोर्ब्रह्मोपवेशनस्याचार्येण गृह्ये श्रभिधानात् । अपिच, एवं खल्वेकाग्निसाध्ये टोलकर्ममात्र एव विवाह होमादी ब्रह्मा न स्यात् । इष्यते च । लिङ्गञ्च विवाहहोमे ब्रह्मणः पश्यामः । तथाच वक्ष्यति ।
प्राजग्राहमुदग्राहं ब्रह्माणमृत्विजं तथा ॥ १२ ॥ एतानि वाह्यतः कृत्वा शेषाणान्तु प्रदक्षिणम् । तस्माद् यथाक्रमेवास्तु | 'राकानी ' -- इति पाठे, राकायां पौर्णमास्यां योऽग्निः, तत्र ब्रह्माणं न कल्पयेदित्यर्थः । तथाच गोभिलसूत्रम् ।
"
“पैौर्णमास्यां रात्रौ खदिरशङ्कुशतं जुहुयादायुः कामः” – इति ।
सायं प्रातमेषु चशन्दादन्येय्वपि चिप्रहामेषु, बलिकर्मसु - चेत्य होम के वित्यर्थः । तदेतेषु ब्रह्माणं नोपकल्पयेत् । तथाच ग्टह्मान्तरम् ।
* राकामौ — इति परिशिष्टप्रकाशधृतः पाठः
-
For Private and Personal Use Only