________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१प्र.]
ग्यासंग्रहः ।
"एकमाध्येश्ववहिषु न स्यात् परिसमूहनम् ।
नोदगासादनञ्चैव क्षिप्रोमा हि ते स्मृताः” | इत्येकसाध्यत्वम्-होलमात्रमाध्यत्वं क्षिप्रहामानामाह || "अथ हविष्यस्यान्नस्थामा जुङयात् कृतस्य वाऽकृतस्य वा"-इत्यादि सूत्रोक्तं कृतादिपदं व्याचष्टे,
यवतीयकृतं शेयं तण्डुलादि कृताकृतम् ॥ १३ ॥ आदनन्त कृतं विद्यात् न तस्य करणं पुनः।
मुजुरक्षरार्थः । यवत्रीहि, इति इन्दैकवद्भावः । तच्च गोधूमादीनामयुपलक्षणम् । तण्डुलादि, इत्यादिपदात् माषमुहादिवेदलादीनां ग्रहणम्। ओदनपदम्-मोदकपिष्टकादीनामयुपलक्षणम् । 'तण्डुलादि, इत्यादिपदात् मनुग्रहणम्',' इत्यमङ्गतैषा कल्पना दीक्षितस्य । कुतः ? । तस्य कृतत्वात् । कथं ज्ञायते ? । यदयमोदनस्य कृतत्वे 'न तस्य करणं पुनर्' इति हेतुतया निर्दिशति । अविशिष्टं खल्वेतत् सक्तौ । न हि तस्थापि पुनः करणमस्ति । तथाच कर्मप्रदीपः ।
"कृतमोदनसत्वादि तण्डुलादि कृताकृतम् ।
ब्रीह्यादि चाकृतं प्रोतमिति हव्यं त्रिधा मतम्" । दति ॥
सीमन्ते दर्भपिचूल्यस्तिस्वस्ताभिस्त्रिरुन्नयेत् ॥ १४ ॥ विभिः श्वेतैश्च शललो, प्रोक्तोवीरतरः शरः।
5 1 2
For Private and Personal Use Only