SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१ प्र.] ह्यासंग्रहः। ८०५ "जुषंश्च हुते चैव पाणि-सूर्प-स्फा-दारुभिः । न कुर्य्यादग्निधमनं कुर्याद् वा व्यजनादिना । मुखेनैके धमन्यग्निं मुखाड्येषोऽध्यजायत । नाग्निं मुखेनेति च यल्लौकिके योजयन्ति तत्" । इति ॥ वस्त्रादिना अग्निधमने दोषम्, मुखेन धमने फलञ्चाह, वस्त्रेण तु भवेद् व्याधिः सूर्पण धननाशनम् । पाणिना मृत्युमादत्ते मुखेन सिद्धिभाग्भवेत् ॥७१॥ सयुमादत्ते ग्टह्णाति, अचिरान् म्रियते, इत्यर्थः ॥ अथेदानों त्रिधा प्रात:मकालमाह, उदितेऽनुदिते चैव समयाध्युषिते तथा । सर्वथा वर्त्तते यज्ञ इतीयं वैदिकी श्रुतिः ॥ ७२ ॥ ऋज्वर्थः श्लोकः ॥ वस्तुक्रमानुरोधादुद्देशक्रममुहद्ध्य प्रथममनुदितं कालं लक्षयति, रात्रः षोड़शमे भागे ग्रहनक्षत्रभूषिते । अनुदयं विजानीयाद्दोमन्तच प्रकल्पयेत् ॥ ७३॥ रात्रे:-घोड़शधा विभक्तायाः, षोड़शमे भागे । स खल्वयं कालोअन्तिममुहलादपि किञ्चिन्यूनो भवति। तमिमं कालं विशिनष्टि । ग्रहनक्षत्रैभूषिते अलङ्कृते । यावद्हनक्षत्राणि दीप्यन्ते, तावदित्यर्थः । तमिमं कालमनुदयं जानीयात्। तत्रानुदयकाले हामं कुर्यात् ॥ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy