________________
Shri Mahavir Jain Aradhana Kendra
[१ प्र.]
द्यूते
www.kobatirth.org
गृह्यासंग्रहः ।
“श्रप्राणिभिर्यत् क्रियते तल्ले के द्यूतमुच्यते” ।
――
Acharya Shri Kailassagarsuri Gyanmandir
5 1
इत्युक्तलक्षणे । व्यवहारे,—
"वि नानार्थे ऽव सन्देहे, हरणं हार उच्यते । नानासन्देह-हरणाद्व्यवहार इति स्मृतः” । इत्याद्युक्तलक्षणे विवादनिर्णये, यज्ञकर्माणि च प्रवृत्ते, यान्युदासीनः पश्यति, द्यूतादिकर्त्ता तानि न पश्यति । 'प्रवृत्ते ' - इत्यत्र 'प्रव्रते' - इति रघुनन्दनः पठति । 'प्रव्रते प्रकृष्टते' - इति व्याकरोति च । यस्मादेवं, तस्मात्,
एकः कर्म्मणि युक्तः स्यात् द्वितीयस्तन्त्रधारकः॥६३॥ तृतीयः प्रश्नं प्रब्रूयात् * ततः कर्म्म समाचरेत्। ।
८०१
एकः पुरुषः कर्म्मणि युक्तः स्यात् । द्वितीयः पुरुषः, तन्त्रस्य कविस्तारस्य शुद्धाशुद्धकर्मणे धारको धर्त्ता स्यात्, - दूति दीक्षित भाष्यम् । म खल्वयं पुरुषः सब्रह्म के कर्म्मणि ब्रह्मैव स्यात् । कथं ज्ञायते ? | " भाषेत यज्ञसंसिद्धिम् ” - इति गोभिलस्टचस्वरसात् । श्रब्रह्मके पुनरन्येोपि । तन्त्रधारकः पुस्तकवाचक:, - इति रघुनन्दनः । हृतीयः पुरुषः कर्मणः शुशुद्धिविषयकं प्रश्नं प्रब्रूयात् प्रकर्षेण शास्त्रादिना ब्रूयात् कथयेत् — निर्णयेदित्यर्थः । स खल्वयं सदस्योभयते ॥
-
* प्रश्नकं ब्रूयात्, — इति पाठान्तरम् । + समारभेत्-इति पाठान्तरम् ।
For Private and Personal Use Only