SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org गृह्यासंग्रहः । Acharya Shri Kailassagarsuri Gyanmandir [१ प्र. ] तदेवं गोचप्यानानामनियतपरिमाणत्वादाह, – विधियोगे, -इति । पूर्वेषु परिमाणेषु विधियोगे विधानयोगे मति, गोच इत्ययं शब्दो निपात्यते । यत्र विहिते कर्म्मणि यावत् स्थानमपेक्षितं, तत्र तावत् परिमितमेव स्थानं ग्राह्यमित्यभिप्रायः ॥ ७८१ प्राङ्नीचं ब्रह्मवर्चस्यमुदङ्नीचं यशेात्तमम् ॥ ४१ ॥ पित्यं दक्षिणतानीचं प्रतिष्ठालम्भकःसमम् । । पूर्व्वता निम्नं स्यानं ब्रह्मवर्च्चस्यं ब्रह्मवर्च्च विषये साधु भवति । ब्रह्मवर्त्तममध्ययनप्रकर्षजं तेजः । उत्तरतानीचं यशोत्तमम् । उत्तमं यशो यस्मात् इति तथाविधम् । राजदन्तादिवत् परनिपातः । ' सान्ता श्रप्यदन्ताः' - इत्युक्ते र्यशेोत्तममिति निर्देशः साधुः । 'पिण्डं दद्याद् गयाशिरे' – इतिवत् । श्रार्षेीवा विसर्गलेोपे सन्धिः । पित्र्यं स्थानं दक्षिणतो नीचं भवति । समं पुनः प्रतिष्ठाया लम्भकं प्रापकम् । तदनेन, “प्रागुदक्प्रवणं देशं समं वा " - इति गोभिलसूत्रं व्याख्यातम् । तत्वकरोऽप्येवमेव श्लोकमिमं पपाठ । प्रागुदक्प्रवणं देशम्इत्येतत् विवरणपरतयैव चेमं वर्णयाञ्चकार । एवमेव पित्र्ये कर्मणि दक्षिणालवनदेशत्वं कर्भप्रदीपाद्यनुशिष्टमनु ते । केचित्तु - प्राग्ग्रीवं ब्रह्मवर्च्चस्यमुदग्गीवं यशोत्तमम् । पित्र्य' दक्षिणतेा नीचं प्रतिष्ठालम्भुकं समम् । प्राङ्म दूत्यन्यथा श्लेोकमिमं पठन्तः, - 'ब्रह्मवर्चसकामस्य प्राक् ग्रीवं स्तकमासनं कर्त्तव्यम्, यशस्कामस्य उदक्मस्तकम्, पित्र्यमासनं दक्षिएते। नीचं कर्त्तव्यम्, प्रतिष्ठाकामस्य लम्भुकं सुन्दरं समम् ' - इत्यास - . For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy