________________
Shri Mahavir Jain Aradhana Kendra
.30
www.kobatirth.org
ह्यासंग्रहः ।
[१ प्र. ]
निष्कनिष्ठः करे।ऽरत्निः। मार्द्धद्वाविंशत्यङ्गुलोऽरन्निः - इति केचित् ॥ प्रसिद्धत्वात् स्वयमेव गोचर्मपरिमाणं व्याकरोति, -
Acharya Shri Kailassagarsuri Gyanmandir
ऋषभैकशतं यच गवां तिष्ठति संवृतम् ॥ ३८ ॥ बालवत्संप्रहृतानां गाचर्म इति तं विदुः ।
इति स्मृत्यन्तरदर्शनाच्च ॥
ऋषभो वृषभः । तेन सममेकशतं बालवत्सप्रसूतानाम् - बालाः वत्साः प्रस्रुताः यासां सद्यःप्रस्रुतवत्सानामित्यर्थः । विशेषणसामर्थ्यात् बालवत्ससहितानां गवामेकशतमेकेन वृषभेन सह यत्र प्रदेशे संवृतम् - सम्यगसङ्कोचेन वर्त्तमानं, तिष्ठति, तं प्रदेशं गोच इति विडुजीनन्त्याचायाः । अपर श्राह । यस्मिन् स्थाने ऋषभानां शतं बालवत्सप्रसूतानां गवाञ्च शतं संवृतमेकीभूतं तिष्ठति, तत् स्थानं गोचर्म, – इति । तदमङ्गतम् । कुतः ? | शतशब्दस्यानुषङ्गकल्पनायां मानाभावात् ।
"गवां शतं वृषयेको यत्र तिष्ठेदयन्त्रितः । एतद्गोचमाचन्तु प्राहुर्वेदविदो जनाः” ।
षट् पञ्च चतुरे। वाऽपि चयेा द्दौ वा शफौ स्मृता ॥ ४० ॥ गोचर्म इति शब्दोऽयं विधियोगे निपात्यते ।
चतुरः - इति व्यत्यासेन प्रयुङ्क्ते । चत्वारः - इत्यर्थः । वाऽपि - इत्यपि व्यत्यासेन प्रयुङ्क्ते । श्रपि वा — इत्यर्थः । तदयमर्थः । षट् शफाः, पञ्च वा चत्वारो वा त्रयो वा शफाः गोच इति स्मृताः, द्वौ वा शौ गोच इति स्मृतौ । योग्यत्वादुपस्थितत्वाच्च शफवतीनां गवामेव ग्रहणं वाच्यम् ।
و
For Private and Personal Use Only