________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४ प्र. १० का.]
ग्टह्यसूत्रम् ।
७६९
प्राचार्य:,
"उपनीय तु यः शिष्यं वेदमध्यापयेत् दिजः ।
सकल्यं सरहस्य च्व तमाचार्य प्रचक्षते" । इत्युक्तलक्षणः । ऋत्विक्,
"अग्न्याधेयं पाकयज्ञानग्निटोमादिकान् मखान् ।
यः करोति वृतो यस्य स तस्यविगिहाच्यते” । इत्युक्तलक्षणः । स्नातकास्त्रयो व्याख्याताः । राजा अभिषेकादिगुणयुक्तो नरेश्वरः । विवाह्यो विवाहयितव्या जामाता, इत्येतत् । प्रियः,-विद्यातपःप्रमतिर्गणे: प्रीतिविषयोऽतिथिर्यथाकलक्षणः । इत्येते षड़याही नामता निर्दिष्टाः । प्रियः, इति विशेषणात् विद्यादिगुणवानेवातिथिरा: भवति, न यः कश्चित्,-दूति दर्शयति ॥०॥ २४ ॥०॥ किमेतानाचार्यादीन् मकृदेवाईयेत् ? । न । किन्तईि ?,. परिसंवत्सरानहयेयुः ॥ २५ ॥ परिगतः मंवत्सरो येषां, तान् परिसंवत्सरान् श्राचार्यादीन् अईयेयुः । 'पुनर,' इति पराचीनमिहाप्यन्वीयते । मध्यमणिन्यायात् । तेन, एकम्मादहणकालादारभ्य संवत्सरादूर्द्धमागतानेतानाचार्यादीन् पुनरईयेयुरित्यर्थः ॥०॥ २५ ॥॥
पुनर्यविवाहयोश्च पुनर्यज्ञविवाहयोश्च ॥ २६ ॥ यज्ञविवाही व्याख्यातौ। तयोर्निमित्तभृतयोः संवत्सरमध्येऽप्यागतानाचार्यादीन् पुनरर्हयेयुः । अपर प्राह । यज्ञविवाहयोनिमित्तयो री
For Private and Personal Use Only